________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः ।
३८३
भगौ• टौ । यद्यगौरेकगोस्व लक्षणानात्मा तदशादिवगवान्तरमप्यगौरिति न तत्र गोव्यवहारः म्यादित्याह । प्रथम इति । अतिप्रमङ्गमेवाह । महिष इति । म गोरपौति । श्रगोव्यातोपि यो गोतो न व्यावर्त्तते म गोव्यवहारहेतुर यश्च गोतोपि व्यावर्तत इति न सोत्यर्थः। तत् किमिति । एवं गौरपि गोव्यवहार विषयो न स्यात यत्किञ्निहोत म्यापि व्या वृत्तवादियर्थः । ननु मकल गोव्याचमानयादिगौश्च न तथा स्वतम्तयाव्यावृत्तेरियाह । किन्विति । स्वयमाययं गोगावयोगात् । गोव न यदि यकिञ्चन भोव्यात्तन्वा तदाऽवे प्यगो पहिषादिव्यावृत्तवाहोत्वप्रमग इत्याह । पदाति । अन्यदिति । यदि च गोत्व जातिमान गोस्तदा वन सामान्य मिद्धमेवत्यर्थः ॥
रघ ० टो । एक गोस्वलक्षण भिन्या सामन्यो व्यात्तिर्यतः कुतश्चिद्धा । आद्ये गवान्त रेपोति । द्विताये अतिप्रमङ्गश्चेति । अतिप्रमतदयोग्ये तत्प्रमङ्गः । तदपपादयति । महिषति । कथञ्चित्प्रकारभदात् । प्रमादिति पञ्चमी ममर्थनीया। गोलावच्छिन्नव्यावृत्तयावयात्तिगोव्यवहारे निमित्तमित्याशते । म इति। गोत्वमननुगतमनुगतं वा । आद्य तत् किमिति । द्वितीयं गते । व्यावर्त्तत दति । अनुगतं गोत्वं विधिक.पं चेमिद्धं नः ममोहितम्। निषेधरूपं चेत्तत्राह। यदौति। अगोव्यावृत्तिरेकगोखलक्षणानात्म केभ्यो यावद्भ्यो व्यावृत्तिस्त तादृशाद्यतः कुतश्चित् । श्राद्ये न तस्य गोत्वं तस्याप्येकगोस्वलक्षणभिन्नत्वात् । द्वितीये
For Private and Personal Use Only