________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
आत्मतत्त्वविवेक सटीक
संसर्गयोग्यं । यद्यपि तेषाममत्याः व्यावृत्तेः मता मम्बन्धम्य मत्त्वम्य वाऽभ्यपगमेऽपसिद्धान्तस्तथापि तस्य तेषत्वानभ्युपगमात् दोषान्तरमाह । अथेति ॥
प्रथमे न गवान्तरेपि गोशब्दविकल्पौ प्रवर्तयाताम्, अश्वा दिवदनात्मत्वाविशेषात् । अतिप्रसङ्गश्च, महिषमातङ्गाद्यगोव्याहत्त्याऽश्वेपि गोव्यवहारप्रसङ्गात् । स गोरपि व्यावत्तेत इति चेत् । तत् किमभिमतो गोर्गोरपि न व्यावर्तते। व्यावत ते किन्तु स्वयमप्यसौ गौरिति चेत् । यद्यगोव्यात्तिरेवास्य गोत्वं तदश्वेपि समानम् । अन्यच्चेत्तदुच्यताम् । __शङ्क० टो। गवान्तर इति । तस्यापि अगोत्वादित्यर्थः । महिषादगोमातङ्गाचाश्वस्यापि व्या वृत्तत्वे गोव्यवहारः। अश्वादि.. गारपि व्यावर्त्तत इति न तत्र गोव्यवहार इत्याह । म गोरपौति । एकम्माद् गोपिण्डादपरोपि गोपिण्डो व्यावर्त्तत इति तत्रापि गोव्यवहाराभावप्रसङ्ग इत्याह । तत्किमिति । गोपिण्डा टेकम्मानिनो पि गोपिण्डो गौर्भवत्येवेति तत्र गोव्यवहारः म्यादेवेत्याह । व्यावर्त्तत इति । तदश्वे पोति । महिषादगोात्तोऽयोपि गौरेव स्थादित्यर्थः । अन्यदिति । गोत्वावच्छिन्नप्रतियोगिकान्योन्याभाववानगीस्तदन्यश्च गौरित्यर्थः । तथा च सिद्धं गोत्वमिति भावः ॥
For Private and Personal Use Only