SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्त्वविवेके सटीक भगौ० टौः। ननु कुर्वद्रूपत्वे बाधकाभावात् तेनैव रूपेण बौजस्य स्वरूपयोग्यत्वं न तु बोजत्वेन बोजत्वान्वयव्यतिरेकयोस्तदन्वयव्यतिरेकाभ्यामन्यथासिद्धेरित्याह। समर्थ एवेति। अङ्कुरानुत्पत्तौति । तथात्वे वा तथा दृश्ये तेति भावः ॥ रघ० टौ. । समर्थ एवेति । तथा च न समानशीलत्वमिति भावः ।। एवमपि स्यात् । को दोष इति चेत् न तावदिदमुपलब्धम् । आशयत इति चेत् न तत्समवधाने सत्यपि अकरणवत् तदिरहे करणमणापाोत। आशयतामिति चेत् तहि बोजविरहेऽप्याशयेत। तथा च सति साध्वी प्रत्यक्षानुपलम्भपरिशुद्धिः ॥ शास. टी.। एवमपो ति । सहकारिममवधानवतोऽप्यङ्करानुत्पत्तिः स्थादित्यर्थः । न तावदिति । क्षेत्रे ऽपि तर्हि कदाचिदङ्करो न स्थादिति भावः । श्रागयत इति । वन्मते ममर्थादपि कुशलस्थादरानुत्पत्तिश्चेत् तदा महकारिसमवहितादपि तदनुपपत्तिः शङ्कास्पदं स्यादित्यर्थः । अनुभवमतिक्रम्यापि यदि शङ्का तत्राह । तत्समवधान इति। श्राशयतामिति । एतावतापि न क्षणिकत्वचतिरिति भावः । अनिवन्धना चेच्छङ्का तदाह । तीति । तथा चाङ्करार्थिप्रवृत्तिनियमतो न स्यादिति भावः । तथा चेति । प्रत्यक्षानुपलम्भावन्वयव्यतिरेको । तत्परिशद्धिः तदपस्थित कार्य For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy