SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभरवादः । ७५ कारणभावानिश्चयः । तथा च प्रवृत्तिनिवृत्त्योरभावे निरीह(२) जगन्नायेतेति भावः ॥ भगौ० टौ । तोति । तथा चाङ्करार्थिनो नियमेन बौजे प्रवृत्तिर्न स्यादिति भावः । तथा चेति । अन्वयव्यतिरेकयोरित्यमुपप्लवे ऽर्थ क्रियाकारित्वरूपं सत्त्वमपि न निश्चीयेतेत्यर्थः । रघु० टी० । बीजजातीयम्य महकारिममवधाने मत्येव करणं मति करण मेवेति तावनियतान्वयव्यतिरेकाभ्यामवधारितं तत्र यद्येकस्मिन्नंगे पागका स्यात् स्थादंशान्तरे ऽपि विपरीतनिश्चयस्थाकिञ्चित्करत्वादित्याह । तत्समवधान इत्यादिना । तद्भ्यां सहकारिण: पराम्हण ॥ स्थादेतत् न बौजादौनां परस्परसमवधानवतामेव कार्यकरणमङ्गीकृत्याशक्यते येन समवधाननियमात्(९) सर्वेषामेव तज्जातीयानामेकरसतानिश्चयः स्थात् नापि यत्र तत्र समर्थोत्पत्तिमङ्गोकृत्य येन विकलेभ्योऽपि कदाचित् कार्यजन्मसम्भावनायां प्रत्यक्षानुपलम्भविरोधः) स्यात् ॥ (१) तदुपनवे कार्यकारण-पा० २ पु० । (२) निर्बाधं-पा. २ पु० । (३) समवधाना नियमात-पा. ३ पु० । (8) प्रत्यक्षानुपलब्धिविरोध इति शङ्करमिश्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy