________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धात्मतत्त्वविवेक सटौके
शङ्क० टी०। स्थादेतदिति। पूर्व कुर्वट्रपत्वे माधकाभाव उक दानौं विस्तरेण बाधकमभिधीयत इत्यपौनरुत्यम् । बोज महकारिसमवहितं सदङ्करं करोति सहकारिसमवधानमेव कदा भविष्यतीति मन्देहे बीजानां सर्वेषां समानशीलता प्रमका प्रतस्तत्सन्देहं निरस्यति । न बौजादौनामिति । शयत इति। कदा सहकारिसमधानं स्यादिति मन्दिह्यत इत्यर्थः । एकरमतां बौजलेनैव सर्वेषां बोजानामङ्कुर कारणतामङ्गोवत्येत्यनन्तरं शाक्यत इत्यनुषज्यते । प्रत्यक्षानुपलब्धिविरोधो ग्टहीतान्वयव्यतिरेकभङ्गः ॥
भगौ० टौ० । शङ्कयते कदा पुनस्तेषां महकारिसमवधानमिति मन्दिह्यत इत्यर्थः । येनेति । सर्वेषां बीजानां सहकारिसमवधानं कदाचिद् भविष्यतीत्यात्मकानियमाभ्युपगमे बीजजातीयानां सर्वेषामेकरमतानिश्चयो बोजत्वेन स्वरूपयोग्यतानिश्चय इत्यर्थः । प्रङ्गीकृत्येत्यत्र गवत इत्यनुषज्यते ॥
रघु० टौ। ननु नियतान्वयव्यतिरेकाभ्यां बीजजातीयस्थाङ्करं प्रति भामर्थमेवावतम् तच न बोजत्वेन समर्थस्य क्षेपायोगात् । कुशूलस्थादेरपि बीजाद१रोत्पादप्रमङ्गात् परं तु बीजबावान्तरेण कुर्वपत्वेन समर्थानां च स्वकारणसामर्थ्याधीनः ममाजनियमः प्रमाणबलादेव कल्यते एकविरहे ऽपरस्मात् कार्यात्पादे तस्याकारणत्वप्रसङ्गात् अनुत्पादे च सामर्थ्यायोगात् शिलादिमिलितास्तु बीजविरहिण: चित्यादयो न ममर्थाः कार्याजनक
For Private and Personal Use Only