________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
सुभगया स्वयमेव भिक्षुर्विमजित इति सभगाभिक्षुकन्यायः। यदि स्थादित्यत्र लदा स्यादिति प्रोषः । यद्दा यदिपरमसह्यम्तु विरह इतिवन पोषापेक्षा ॥
भगौ ० टौ। यदि च नैवं तदोपलम्भानुपरसम्भयोरणेकज्ञानगोचरत्वेनाविरोधे यदपलभ्यते तन्त्रोपलभ्यते यच्च नोपलभ्यते तदपलभ्यत एवेति तयोविरोधग्रह एव न स्यादित्याह । अन्ययेति । यदिदमिति । इदं भूतलम् । यदपलभ्यते म एव घटवत्त्वोपलम्भ इत्यत्यैव निवृत्तिरित्यर्थः । तेनेति । उपलम्भत्वेनानुपलम्भस्तत्त्वेन चोपलम्भो नानुभूयत इत्यर्थः । तत् किमिति । तईि नौलपौतयोरेकज्ञानविषयत्वेष्यन्यतरमाधारणकप्रकारवत्तया नानुभूयत इति प्रकारतामाकर्यमस्त्येवेत्यर्थः । उभावपौति । उभौ बाह्यज्ञानवृत्तौ विरोधौ । अभेदविमर्जने भेदे ममौँ । समत्वादित्येकस्यैव जानवृत्तेरेव तस्य प्रौढिर्भिक्षुकप्रस्थापनेपि दर्भगायाः प्राधान्यममहमानया सुभगयेव प्रस्थापित इति न्यायेन यदि स्यादित्यर्थः ।
रघ• टौ । उपलम्भानुपलम्भयोश्च रूपभेदानिवेशने उपलभ्यमानत्वानुपलभ्यमानत्वव्यवस्था न स्यादनुपलभ्यमानत्वेनाभिमतस्योपलभ्यमानताया उपलभ्यमानत्वेनोपेतम्यचानुपलभ्यमानतायाः सुवचत्वादित्याह । अन्यथेति । यदपि गवादिकम् । कथ तदुपलभ्यत इत्यत पाह। यदिदमश्वादिकमिति । एवं यद
For Private and Personal Use Only