________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
श्वादिकमुपलभ्यत इत्यच्यते तत्रोपलभ्यते, कथं तत्रोपलभ्यते. यन्नोपलभ्यते गवादिकं तदेव तदिति । श्रथ गौविनोपन्नश्यते नाश्वत्वेन, अश्वस्तु अश्वत्वेन न गोत्वेनेति न तयोरभेद पति यदि नदेकजानगोच रावपि नौलपीताकागै नौलपौताकाराग्या मुपलभ्यते न पौतनौलाकारत्वाभ्यामिति तयोरपि नाभेदः । न चैक ज्ञानं भिन्नोभयाकारं भवितुमर्हति, तवाकाराकारिणोरभेदादिति शङ्कोत्तराभ्यामाइ । तेने त्यादि । महोपलम्भे नौलपौतादिममूहालम्बने । उभौ बाह्याचजाननिष्ठौ । एतेनैकमेव विचित्र ज्ञानं नौलपीताम्सामाकाराभ्यामुपलभ्यत इति प्रत्यक्रम, गवाश्वयोरिव नौलपीताकारयोरपि विज्ञानयोः प्रतिभामभेदादिना नियतभेदमिद्धेः, अन्यथा तयोरपि क्वचित् मङ्करप्रसङ्गात् । ममौ प्रमाणप्रतीतत्वात् ॥
एतेन विवेचनाभावोपि निरस्तः, आकारयोरसम्भेदेन वेदनस्यैव विवेचनत्वात्।
प्राङ्क • टौ । तदेवं विज्ञानस्य विरुद्धधर्माध्यामाझ्यं नास्तौति यत्परेणोकं तनिराकृत्य विवेचनाभावस्तु परमो निर्वाह(क) दति यत्परेणोकं तनिराकरोति । एतेनेति । प्रतिभामभेदविवेचनेनेत्यर्थः । श्राकारयोरिति । नौलधवलाकारयोरसझेदश्चत्मा धितस्तदा तदाकारज्ञानस्यापि भेदेनैव विवेचन मिद्धं यत इत्यर्थः ॥
For Private and Personal Use Only