________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
यात्मतत्त्वविवेके उरटौके
भगौ . टौ । ज्ञाने बाह्यवन विवेचनमित्यत्र दूषणमाह । एतेनेति । विरोधोपस्थापनेन । नौलपीताद्याकारयोरमायण वेदनमेव विवे पदार्थ इत्याह । पाकारयोरिति ॥
रघ० टौ. । अमिद्धत्वेन विवेचमाभावो न जानाभेदमाधक इत्याह । एजेनेति ॥
अपि च क्षणिकतायामेकपुरुषापेक्षया बाह्यस्यापि कुतो विवेचनम् । नानापुरुषापेक्षयापि सन्दिग्धम् । परेण परस्यावेदनात् क्व सन्देह इति चेत्, अभेदेनैव, तत्त्वविवेचनं साध्यम, तथा च किं तेनोपन्यस्तेनापि।
शङ्क० टौ । अपि च बाह्यजानयोरुभयोरपि विवेचनाभावस्तुल्य इत्याह । अपि चेति । केति । बाह्यस्य चणिकत्वेन भेदग्रहकाले विनाशात् क्व विवेचनमित्यर्थः । यद्दा बाह्येन महोपलम्भनियमाद्यथा ज्ञाने विवेचनाभावस्तयोस्तथा महोपलन्धयो लपौतयोस्तेन पुरुषेण विवेचनाभाव इत्यर्थः । नन यो नौलपोतावेकेन पुरुषेण महोपलब्धौ तयोमतदानों मेव पुरुषान्तरेण विवेचनं सम्भवत्येवेत्यत आह । नानेति । पुरुषान्तरेण तदा तयो विवेचनमिति निश्चयो नास्ति मन्देहस्तु तज्ज्ञानेपि महोपलब्धयोरपि नौलतज्तानयो: पुरुषान्तरेण विवेचनमम्भवा-- दित्यर्थः । ननु पुरुषान्तरेण जानयोर्याह्यग्राहकयोर्वा भेटो
For Private and Personal Use Only