________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाहा भगवादः !
888
ग्रहीय्यत इत्याद्याकारम्सन्देहः तदा स्थाद्यदि भेदेन ग्राह्यग्राहकभावो भवेन चैतदम्तीत्याह । घरेणनि । जाने विवेचनानपपत्त्या ग्राह्यग्राहकयोरभेदम्बया भाध्यते तदभयाभेदे च विवेचनानुपपत्तिरित्यन्योन्याश्रय इटा पाह । दियेति ॥
भगो टो। तत्रैव दूषणान्तरमाह । अपि चेति । यदि येन ज्ञानेन मह यदपलभ्यते तेन मह तस्थाभेदः महोपलम्भनियम इति जाने विवेचनाभावस्तदा दणिकथोर्नोलपौतयोः महोपलब्धयोर्न कालान्दरे तेनैव पुरुषेण पृथगुपस्तम्भ इति बाह्यपि विवेचनाभाव एवेत्यर्थः । ननु तदैव तयोः पुरुषान्तरण पृष गुपलम्भो विवेचनं स्थादित्यत पाह। नानेति । अब निश्चयाभावात् मन्देहो वाच्यः स च ज्ञानेपोति म विशेष इत्यर्थः । ननु परेण परवेदने न विषयविषयिभावनियामकमिति खेमेव स्वस्य वेदनान ज्ञाने तत्मन्देह इत्याह । परेणेति । ज्ञामन्य स्वयाह्याभेदे साध्ये विवेचनानुपपत्तिः साधनमुकम्, तत्रामिाद्वारार्थमभेदेनैव ग्राह्ययाहकभाव उकस्तत्र च माध्या विशेष इत्याह । अभेदेनैवेति ॥
रघु० टी० । अथैकायहणेऽन्यस्य यहणं विवेचन, न च विचित्रज्ञानगतयोनौलपौताकारयोस्तथा मम्भवति, स्वमम्वेदनमम्वेद्यत्वात, अविचित्रज्ञानगतौ च नौलपौताकारावन्यावेव, श्राकारिणां भेदे तदभिमानामाकाराणामभेदानुपपत्तेरित्यत आह । अपि चेति ।
57
For Private and Personal Use Only