________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५०
आत्मतत्त्वविवेके सटौके
विवेचनाभावस्तस्यां व्यको तज्जातौये सर्वत्र वा। श्राद्येष्येकस्य पुंसः पुरुषान्तरस्थापि वा। प्रथमे, क्षणिकतायामिति । क्षणिकयोनौलपौतयोरेकपुरुषोयेक ज्ञानग्राह्ययोस्तेन पुंमा विवेचनस्याभावादित्यर्थः । चरमे, नानेति । एकपुरुषवेद्यस्य नौलादेः पुरुषान्तरेण ग्रहणे निश्चयाभावात् मन्देहो वाच्यः, म च जानाकारेपि तुल्य इत्यर्थः। एतेन तेनैव पुंसा कालान्तरे बाह्यस्य स्मरणादिलक्षणं विवेचनं प्रत्यक्तं वेदितव्यम् । अन्येनान्यस्यावेदनात्तद्भिन्नेन पुरुषान्तरौयज्ञानेन न तज्ञानाकारविवेचनमम्भावनेत्याशङ्कते । परेणेति । निराकरोति । अभेदेनैवेति । अभेदमिद्धिपर्यवसायिन्या भेदे ग्राह्ययाहकभावानुपपत्त्यैवाविवेचनं माध्यम्, तथा च किमन्तर्गडुनाऽविवेचनेन । न चैवमेवास्तु, तम्या अप्य मिद्धेः । अपि च भिन्नयोन चेवायग्राहकभावः, कथं तर्हि बाह्ययोरपि महोपलब्धयोर्नी लपौतयोविवेचनम् । एकैकयाहिणा जानान्तरेणेति चेत्, तदपि ततो भिन्नमभिवं वा । भिवं चेत्, न तर्हि ग्राह्यग्राहकभावः । अभिन्न चेत्, पर्यवसितं तर्हि पञ्चानामभेदेन, तदभिन्नाभिन्नस्य तदभिन्नत्वात्, तथा च कुतो विवेचनम् । एवं च महोपलम्भनियमे नियमांशो व्यर्थ इति द्रष्टव्यम् । परं च विवेचनाभावजानं विवेचनं ग्रहाति न वा । ग्वाति चेत्, सिद्धं तर्हि भिन्नस्यापि ग्राह्यत्वम्, विवेचनस्यानेकपदार्थघटितमूर्तिकत्वात् । न चेत्, नाभेदानुमापकम्, प्रभावमात्रस्यानैकान्तिकत्वात् । वस्तुगत्या विवेचनस्याभावो नानैकान्तिक इति चेत्, अस्विदमेव ज्ञानं तं तमर्थ ग्रहाति न
For Private and Personal Use Only