________________
Shri Mahavir Jain Aradhana Kendra
वेति विविधताम् ।
नियम इति । एवं
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
ग्रहणे
परं
तद्यदि न ज्ञातम् कुतः
परस्य परेण वेदनम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
४५१
भिक्षस्यापि ग्राह्यत्वमग्रहणे तु न
परस्थावेदनादविवेचनं साध्यम्, माध्यमिद्धिः । ज्ञातं चेत्, सिद्धं
तज्जातीयस्य तु बाह्यवदिज्ञानस्यापि विवेचनस्वसम्वेदनबाधितोऽयं बिरुद्धधर्म्माध्यासो
मेवेति । न भेदसाधक इति उष्ट्रलगुडकम्, सम्वेदनेनैवास्य साधितत्वात् ।
शङ्क० टौ' । ननु चणिकतयैवेका नौलव्य क्तिः पौतव्यतितस्तेन पुरुषेण विविच्यतां, नीलजातीयं पौतजातीयाद्भिन्नमिति बाह्ये विवेचनमस्त्येवेत्यत श्राह । तब्जातीयस्येति । तर्हि नौलजानजातीयं पौतज्ञानजातीयाद्भिन्नमिति विज्ञानेपि विवेचनमस्त्येवेत्यर्थः । : ननु नौपtतविषय के कज्ञानस्यैकत्वेनानुभवाद्विरुद्धधर्माध्यासेन तदसाधनं बाधितमित्यत श्राह । सम्बेदनेति । एवं सम्बेदनमेव हन्तुमुपक्रान्तं तदेव भेदं हनिष्यति, तथा च कुरूप हन्यतामिति श्रुत्वा कुरूपहननाय प्रथममुद्रेणैव लगुडक गृहीतमिति न्यायमनुभवतीत्यर्थः । नौलात् पौतं भिनं नौलजातोयात पौतं भिन्नमिति वाच्येपि सम्वेदनाधीन एवं भेद: म कथं तेनैव बाध्यतामिति सिद्धं विरुद्धढयाकारं ज्ञानमपि विरुद्धधर्माध्यामानिमिति भावः ॥
For Private and Personal Use Only