SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वेति विविधताम् । नियम इति । एवं www.kobatirth.org बाह्यार्थभङ्गवादः । ग्रहणे परं तद्यदि न ज्ञातम् कुतः परस्य परेण वेदनम् ॥ Acharya Shri Kailassagarsuri Gyanmandir ४५१ भिक्षस्यापि ग्राह्यत्वमग्रहणे तु न परस्थावेदनादविवेचनं साध्यम्, माध्यमिद्धिः । ज्ञातं चेत्, सिद्धं तज्जातीयस्य तु बाह्यवदिज्ञानस्यापि विवेचनस्वसम्वेदनबाधितोऽयं बिरुद्धधर्म्माध्यासो मेवेति । न भेदसाधक इति उष्ट्रलगुडकम्, सम्वेदनेनैवास्य साधितत्वात् । शङ्क० टौ' । ननु चणिकतयैवेका नौलव्य क्तिः पौतव्यतितस्तेन पुरुषेण विविच्यतां, नीलजातीयं पौतजातीयाद्भिन्नमिति बाह्ये विवेचनमस्त्येवेत्यत श्राह । तब्जातीयस्येति । तर्हि नौलजानजातीयं पौतज्ञानजातीयाद्भिन्नमिति विज्ञानेपि विवेचनमस्त्येवेत्यर्थः । : ननु नौपtतविषय के कज्ञानस्यैकत्वेनानुभवाद्विरुद्धधर्माध्यासेन तदसाधनं बाधितमित्यत श्राह । सम्बेदनेति । एवं सम्बेदनमेव हन्तुमुपक्रान्तं तदेव भेदं हनिष्यति, तथा च कुरूप हन्यतामिति श्रुत्वा कुरूपहननाय प्रथममुद्रेणैव लगुडक गृहीतमिति न्यायमनुभवतीत्यर्थः । नौलात् पौतं भिनं नौलजातोयात पौतं भिन्नमिति वाच्येपि सम्वेदनाधीन एवं भेद: म कथं तेनैव बाध्यतामिति सिद्धं विरुद्धढयाकारं ज्ञानमपि विरुद्धधर्माध्यामानिमिति भावः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy