________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
__ भगौ• टौ । बाह्यतन्नातीये विवेचनमन्त्यवेति जानेपि तुयमित्याह । तज्जानौयस्येति । ननु नौलपीतज्ञानस्य विरुद्धधर्माध्यासेन भेदमाधनं बाधितम्, नौलपीतयोर्विरोधेनुभूयमानेपि तद्विषयज्ञानस्याभेदादित्यत आह । सम्वेदनेति । कुरूपहननप्रस्तावे कुरूपतर उष्ट्र एव लगडं ग्रहोत्वोपस्थित इति न्यायमिदमनुहरतीत्यर्थः । अत्र हेतमाह। सम्वेदनेनैवेति । नौलमिदं न पौतमिति जानेनैव विरोधम्य माधितत्वात् तेनैव कथं तबाधः, अन्यथाऽविरुद्धधर्माध्यामेन जानैक्यमेव किं न माध्यते, यदि तज्ञानक्यं मम्वेदनबला, स्यौयते, तदा विरुद्धधर्मस्थापि तत एव मिद्धिरिति जानविषययोरभेद एन बाध्यत इत्यर्थः ॥
रघु० टौ । द्वितीये, तन्नातौयेति । विरुद्धधर्माध्यामात् मम्बिनेदः माध्यः, म एव तु नास्त्यनुभवबाधितत्वादित्याय निराकरोति । सम्वेदनेति । एवं ब्रवत: कतमोभिप्रायः, कि नौलत्वादौनां विरोध एव नास्ति, किं वा विज्ञानस्य तद्वत्त्वम अथ तदनवगाहित्वम् । नाद्यः तेषां विरोधस्य साधितत्वात् । द्वितीये तु सिद्धं ज्ञानानात्मनोपि ग्राह्यत्वम् । हतीयेत्वाह । उलगुडकमिति । अथायमाशयः, यथा भवतां नौलपीताद्यारधेऽवयविन्येकत्रानेकरूपममवायायोगादतिरित चित्रं रूयम्, तथाऽस्माकमप्येकत्र विज्ञानेऽनेकाकारासम्भवादतिरिक एव चित्राकार इति, भम्भाव्यताप्ययमिदं चित्रमिति ज्ञाने, न विद
For Private and Personal Use Only