________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाध्यार्थभङ्गवादः।
४५३
नोलमिदं च पौतमेते नौलपोते मिथो भित्रे इत्यादिके । व्यकौभविश्यति चेदमग्रे ॥
हिनस्तु तर्हि प्रकाशमानताऽनेकत्वं विरुद्धधर्माध्यासोप्येकताम, तथाप्येकत्वानेकत्वविकलनौलानाकारप्रकाशस्वरूपे किमायातमिति चेत्, तदिदं भीतैः शचनिनायनम् । नियताकारत्वमेव टेकत्वमनियताकारत्वं चानेकता, तन्नित्तौ च न नौलाकारं नापि नौलपीताद्याकारमित्यनाकारमेवावशिष्यते।
• टो। ननु नौलधवलाद्येकजानकुक्षावेव प्रकाशमानत्यानुरोधात प्रविष्टमपि तद्ज्ञानं कथमने कं स्यान्न च तदेकमेव भवितुमर्हति, विरुद्धधर्माध्यामादित्येकत्वमनेकत्वं च विवादपदजाने मानं माम्नु ज्ञानस्वरूप तु स्वसम्वेदनमिद्धं दुन्निरमनम् । तदकं ज्ञानश्रिया
" द्विवेकव्यवहारोपि भेदापोहपरोमतः ।
एकानेकत्वविकल: पकाशः केवलोऽत्र मन्” ॥ इत्याह । हिनस्त्विति । तर्हि तज्ञानं नेकस्वरूपं न वाऽनेकवरूपमिति नि:स्वरूपमेव पर्यवमन्त्रमित्याह । तदिदमिति । भौते बरैः क्षेत्रनिलायनं क्षेत्रकेवलौकरणम् । सम्यरक्षायै हणे निरसनोये मम्यमपि निरम्तमेवेति यथेत्यर्थः । एतदेवाह । नियतेति ॥
For Private and Personal Use Only