________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः ।
मामर्थ्यमित्यनुषज्यते । लथा र तम्यो पगमापगमविरहाद्यावत्मत्त्वम-- करणं करणं वा प्राप्तमिति भावः । जनकतावच्छेदकरूपवत्त्वं करणप्रयोजकमिति मत्यम् परं तु सहकारिमाकल्यविशिष्टमित्याशयेना ! नेतदिति ! तदन्यवतस्तविरोधिमतः । स्यादेतत् अन्न महकारिसम्पत्तिः कार्योत्पत्तिनिशामिका तथापि यथैक-- देशस्थो विषयादिदेशान्तरे सहकारिमम्पत्तो तत्र ज्ञानादिक जनयति तथैककालस्थो भावः स्वनाशोत्तरकाले तत्महकारि सम्पत्तौ तत्कार्य जनयेत् अवश्यं चेतत् त्वयाभ्युपगन्तव्यम् कथमन्यथा चिरध्वस्तम्य यागानुभवादेः स्वर्गम्मरणादिजनकत्वमिति शङ्कते। तथापौति :
सेयमेककालस्थता स्वरूपापेक्षया सहकारिसान्निध्यापेक्षया बा। अद्ये न किञ्चिदनुपपन्नं नित्यानामप्येवंरूपत्वात् वर्तमानै कस्वभावत्वात् सर्वभावानाम् । तदेव तु क्वचित् सावधि कचिन्निरवधौति विशेषः । भावधित्वेऽपि व्यापार फलप्रवाहप्रकर्षापकर्षाभ्यां विशेषः । द्वितीयस्तु स्यादपि यदि तेषां योगपद्यं भवेत् क्रमिणस्तु महकारिण इत्यक्तम् सहकारिसहितः स्वभावेन कगेतीति वारे तु जातनष्ट एव करोत्वित्युत्तरप्रसङ्गो निरर्गलशैशवस्येत्यलमनेन ॥
पाङ्क • टौ। स्थैर्यऽपि भावानां स्वावच्छिन्न एव काले स्थितेरित्याह । स्वरूपापेक्षयेति । क्वचित् सावधौलत्य नित्य
For Private and Personal Use Only