SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३० www.kobatirth.org आत्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir भवितुमर्हतीत्याह । तथापीति । जातनष्टः चणिकः एककालस्थ इति स्वसम्बन्धिकालस्य इति विवक्षायामिष्टापत्तिः ॥ भगौ० टी० । ननु भावानां स्वकारणजनितः स्वरूपभेदो जातिभेदो वा सामर्थ्यं तस्य च तस्यां व्यक्तौ नोपगमापगमौ सम्भवत इत्याह । नन्विति । यदस्य सामथ्यें तन्न कुतोष्यायाति न वा कुतोप्यपैति सहकारिमान्निध्ये हि कारित्वं मामर्थ यहा कारणतावच्छेदक वजत्वादिरूपमस्य मामर्थ्यं तच्छून्यत्वममामर्थं तस्य च नोपगमापगमावित्याह । तत्तदिति । श्रतद्वतः महकारिरहितस्य तदन्यत्तः महकारिविरोधिमत इत्यर्थः । नन्वेवं भिन्नकालीनं कार्यमेकदैव कुर्यात् मामर्थ्याविशेषात् सहकारिणमपि तत्खरूप एवान्तर्भावादित्यत आह । ते चेति । सहकारिणो न भावस्वरूपान्तर्भूताः किं तु तद्भिन्नाः स्वकारणणधौनमन्निधयः तानि च नियतकालीनानीति कार्याणामपि तथात्वमित्यर्थः । ननु यथैकदेशस्यमेव देशान्तर । विद्यमानमपि विषयेन्द्रियादि तत्तत्सहकारिमत्तया ज्ञानसुखादि जनयति यथा क्षणिकोऽपि भावस्तत्तत्कालीनानि कार्याणि जनयेत् तम्मादेककालसम्बद्धम्य कालान्तरसम्बन्ध एव विरुद्ध इत्याह । तथापौति । जातनष्टः क्षणिक दूत्यर्थः ॥ रघु० टी० । सामर्थ्यप्रयुकं करणं सामर्थ्यं च जनकताव च्छेदकं रूपमित्याशयेन शङ्कते । नन्वित्यादिना । कुत्र गतमिति For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy