________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
७०५
ज्ञानत्वं यद्यव्यभिचारित्ति न स्यात् ज्ञानमात्रनिरूपित विषयत्वे मति व्यभिचारित्ति न स्यादित्यर्थः ॥
रघु० टौ । व्यभिचरेत् मद्विषयकं न स्यात् । निरालम्बन मिति स्वमतेन । अमदालम्बनमिति बौद्धनयेन । अत्रापादके ज्ञानत्वे मतौति द्रष्टव्यम् । अन्यतरत्वेनापाद्यता इत्यपि कश्चित् । व्यभिचरेत् जानविषयको न स्यात् । अर्थकर्मकः अर्थप्रवणकर्मकः । दच्छादेरप्यर्थप्रवणत्वमते तु इच्छाद्यविषयत्वेनापादक विशेषणीयम्। तन्नातौयं व्याप्यवति व्यापकज्ञानम् । गन्धवति पृथिवौत्वप्रकारक ज्ञानं यदि पृथिव्यां पृथिवौत्वप्रकारकं न स्यात् गन्धवति पृथिवौत्वप्रकारकं न स्यात् यदि पृथिवीमात्र विशेष्यकं न स्यात् गन्धवन्मात्र विशेष्यकं न स्यात् यदि पृथिवौविशेष्यकं न स्यात् गन्धवद्विशेष्यकं न स्यादित्यादि । पृथिवीत्वव्याप्यवदिशेष्यकस्यापि पृथिव्यविशेष्यकत्वे पृथिवीप्रमामात्रविलोपे पृथिव्यसिद्ध्या पृथिवीभिन्नामिद्धौ पृथिवौभिन्ने पृथिवौत्वप्रकारकत्वमप्रामाण्यमपि न मियेत् । एवमन्यत्रापाति ॥
एतेन स्वप्नजागरावस्थयोरविशेष इति निरस्तम् । असत्ख्यातेरात्मख्यातेश्च (निराकृतत्वात् , अन्यथाख्यातेश्च तत्त्वख्यातिव्यवस्थामन्तरेणानुपपत्तेरिति। सा च जागरेपि यदि न स्यात्, न स्यादेवेति ।
(१) प्रतिषेधात् इति १ पु० पा० ।
89
For Private and Personal Use Only