________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७.४
यात्मतत्त्वविवेके सटौके
यद्यनुव्यवसायो व्यभिचरेत्, तदार्थकर्मकोपि न स्यात, ज्ञानेतरस्यार्थप्रावण्याभावात्। यदि तज्जातीयं व्यभिचरेत अव्यभिचारो न कचिद्यवतिष्ठेत। तदव्यवस्थितौ व्यभिचारोपि न स्यात्, अन्यथाख्यातिरूपत्वात्तस्य, तत्त्वस्थितौ चान्यथात्वं स्यात्, तदवधिकत्वात् ।
शाङ्क • टौ । अत्रेति । धर्मिज्ञानं प्रमाणमेव, अनुव्यवमायः प्रमाणमेव, लक्षणवलक्ष्य ज्ञानमव्यभिचार्य वेत्यादौ । प्रथमव्याप्नौ तर्कमाह। यदौति । द्वितीयच्याप्नावाह । यद्यनुव्यवमाय इति । व्यभिचरेत् व्यवमायमन्तरेण स्मादेवेत्यर्थः । अर्थकर्मको न भवे-- दिति । अथ बाह्यं कर्मतया नोग्लिखेत्, व्यवमायमन्तरेण मनमस्तत्रामामर्थ्यात् । एतदेवाह । ज्ञानेतरस्येति । अर्थप्रवणं ज्ञानं विषयोकुर्वत एव तस्यार्थकर्मत्वोपपत्तेः । तीयव्याप्तावाह । यदि तज्जातीयमिति । तदवधित्वादिति । तत्त्वसापेक्षत्वादन्यथात्वस्येत्यर्थः ॥
भगौ• टौ। तर्काशात्रेति । दूदं ज्ञानं यदि विप्रोग्यावृत्त्यप्रकारकं न स्यादज्ञानं विशेश्यावृत्तिप्रकारकं वा स्थात्, अनुव्यवमायो यदि व्यभिचरेत् ज्ञानविषयकः साक्षात्कारो (वा) न स्यात्, अनर्थप्रवणस्यार्थप्रवणतया भाक्षात्कारामम्भवात्, सामग्रौविरोधात्, गन्धवति पृथिवीज्ञानत्वं यदि गन्धविषयवृत्ति न स्यात्, ज्ञानवृत्ति न स्यादिति क्रमेणापादनार्थः। तदव्यवस्थिताविति। पृथिवी
For Private and Personal Use Only