SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir २३६ स्वरूपेति । विरोह्यभावः स चालक एवेति तद्वत्ता कार्यस्य स्वलक्षणास्य कथं भवेदिति भावः । यद्वा कारण बिरहो यदि कार्यमेव तदा कथं तेनैव तद्वत्ता । श्रतिरिक्तश्चेदभावस्तदा किमपरार्द्ध कार्यव्यातिरिक्तप्रध्वंसेनेति भावः । न द्वितीय इति । यद्यपि भावस्याभावतादात्म्यनिषेधादेवैतदपि निरस्त, तथापि प्रकारान्तरेणापि निरस्यति । न द्वितीय इति । म इति । द्वितीयः पक्ष इत्यर्थ: । कार्यकाले कारणं सर्वथापि नोपलभ्यत इति मूलं कार्यमेव कारणविनाश इत्यर्थः । श्रतिरिक्रेति । कार्यातिरिक्त इत्यर्थः ॥ भगौ० टौ॰ । महकारिष्वपीति । तन्तूनां यथा पटे कार्य ऽन्योन्याभावस्तथा वेमादिष्वपीति तेष्वपि तत्वभावव्यवहार प्रसङ्ग इत्यर्थः । किं च कार्यस्य तद्विरहवत्त्वादित्यच यदि विरहपदार्थः कार्यमेव तदा विरह पदवैयर्थ्यापत्त्या तद्विरहवत्त्वे कार्यविरह उक्रः म्यादिति स्ववचनविरोध इत्याह । विरहस्वरूपेति ॥ विरहरूपेति । विरहो यद्यभावः म रघु० टौ० । भवतामलक दति कथं तद्वत्ता वस्तुनः कार्यस्य, सदमतो: श्रथाधिकरणस्वरूपः कथं तेनैव तद्वत्ताऽमा संमर्गनिषेधात् । धारण्यं वेत्यर्थः ॥ म हौति । म द्वितौयः कार्यस्य तद्विरह रूप स्वरूपः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy