________________
Shri Mahavir Jain Aradhana Kendra
२३८
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
अथापिना हेत्वन्तरमात्रं ममुश्चेयमविवचितविशेषं तत्कार्यत्वमात्रं वा हेतुरित्याशयेनाशङ्कते । यत्किञ्चिदिति । तद्मक्तिकार्यत्वस्य मन्दिग्धव्यतिरेकतया तत्सामग्रौकार्यत्वं हेतूकायें, परामर्षणौया च तदा तातिसामग्रौ तत्र व्याप्तिमनुमन्यामहे न तु पचधर्मतामित्याह । तत्यादिना । यस्याः व्यक्तेः । तदतिरिक्रेति तदुत्तरभाविपरम् । यया सामग्र्या यज्जन्यत इत्यर्थेप्येवमेव । केचित्तु बजश्रुतस्तस्थापि कार्य इत्यादेश्चानुरोधादितर कारणानपेक्षत्व मे वा हेतुकत्वं वर्णयन्ति, तञ्च पुञ्जात्पुचोत्पत्तिं वदतो वैनाशिकम्य कचिदपि वस्तुनि न प्रमिद्धं, स्फुटतरविरोधव्यभिचाराणां च तत्तादात्म्यतत्कार्यत्वतयापकत्वानां तत्र हेतुत्वा ममनुचितमित्यपेचितम् । व्यवहर्त्तव्यं स्वौकर्त्तव्यम् । तद्विरहरूपत्वादिति । तत्कार्यस्तु द्विरहस्त द्विनाश इत्युभयसम्प्रतिपन्नत्वादिति भावः ।
न तावत् पूर्वः सहकारिषपि तथाप्रसङ्गात् (") विरहस्वरूपानिरुक्तेश्व । न द्वितीयः स हि कार्यकाले कारणस्य योग्यानुपलम्भनियमाद्दा भवेत् व्यवहारानुरोधादा अतिरिक्त विनाशे बाधकानुरोधादेति ॥
शङ्क० टौ० । तथाप्रमङ्गादिति । वेमादावपि तन्तुविनाशव्यवहारप्रसङ्गात् तदन्योन्याभाववत्त्वस्य मत्त्वादित्यर्थः । विरह
(१) तथा भाव प्रसङ्गात् पा० २ पु० | तथा व्यवहारप्रमङ्गात्
पा० ३ पु० ।
For Private and Personal Use Only