________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
२३७
कार्यमेवेति । कार्यमात्रस्य विनाशिवाभ्यपगमो मम प्रौढिवादेनेति भावः। कार्यस्य कारण विनाशात्मकत्त्वव्यवहारबोज विकल्पयति । किमिति। तद्विरहवत्त्वात्कारणान्योन्याभाववत्त्वात् । तद्विरह कपत्वात्कारणविरहात्मकत्वात्कार्यस्येत्यर्थः ।।
भगी. टौ । हतौयं कल्पमुत्थापयति । अस्त्विति । तत्र यदि तम्यापि कार्यमिति विवक्षितं , तदा कारणान्तरस्यापिताब्देन ममुन्यात् प्रतियोगीतरकारणानपेक्षत्वे माध्ये विरोध इत्याह । तम्यापोति । तम्यैव कार्यमिति च विनाशस्य प्रतियोगीतरकारणाजन्यत्व मिट्टो, तदेव त्वमिद्धमित्याह। तम्यवेति । नन ममुच्चयनियमौ विनैव कार्यत्वमात्र हेतुः न च मन्दिग्धविपक्षवृत्तित्वमतिरिक्तध्वं मे मानाभावात् परिशेषेण यत् यत्किञ्चिदत्यत्यनन्तरं कार्य जनयति कारणं तस्यैव तद्विनाशरूपत्वा दित्याह । यत्किञ्चिदिति । यत् यम्य कार्य तत् तदितरकारणानपेक्षमित्यत्र व्यभिचार एव, सामग्रौतः कार्योत्पत्ते रिति यत्सामग्रौजन्यं यत्कार्य तत् तदितरमामयपेक्षमिति माध्यपर्यवमाने सिद्धसाधनमित्याह । तौति । तथापि यद्यदत्पन्नमात्रस्य कायं तदेव तम्य विनाश इत्यत्र किं बाधकमित्याह । कार्यमेवेति । तद्विरहबत्वात् तदन्योन्याभाववत्वादित्यर्थः ॥
रघु० टी० । तस्यापौत्यपिशब्देन यदि तदुत्तरभावि समुच्चय तबाह । विरोधादिति । श्रमिद्धेरिति । अप्रमिद्धेरित्यर्थः ।
For Private and Personal Use Only