SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ आत्मतत्त्वविवेके सटौके पेक्षमिति साधनार्थः तमिमं को नाम नानुमन्य ते(१) कार्यमेव विनाश इति तु केनानुरोधेन व्यवहर्तव्यं किं तद्दिा हवत्त्वात् कायस्य किं वा तदिरहरूपत्वात् ॥ शङ्क० टौ । हतौयं ध्रुवभावित्वं दूषयितमाह । अस्विति । एतहटध्वंम एतदव्यवहितोत्तरक्षणोत्पत्तिकः एतत्कार्यत्वात् एतद्घटस्वरूपवदिति तावत्तव विवक्षितं (तदा) तब तत्कार्यवादिति तस्यापि कार्यत्वादित्यर्थेऽपिशब्देन कारणान्तरममुच्चयश्चत्तव विवक्षितस्तदा तद्विलम्बन ध्वंमविलम्वेन तदुत्पत्त्यव्यवहितोत्तरक्षणोत्यत्तिकत्वं विरुद्धं तन्मात्र कार्यत्वं च हेतु: स्वरूपामिद्ध इत्यर्थः । यहा एतद्घटध्वंस एतन्माचहेतुकः तत्कार्यत्वादित्यत्र विरोधासिद्धी विकल्पिते द्रष्टव्य । असिद्धेरिति : मुहरादरपि घटनाशं प्रति कारणत्वदर्शनादित्यर्थः । ननु तम्यापि वा तम्यैव वेति न समुच्चयो नवा नियमो विवक्षितः किन्तूत्पन्नमात्रम्य यत्कार्य तंव तस्य विनाश इति मम मतं तदतिरिके ध्वंमे मानाभावादिति शकते। यत्किञ्चिदिति। तर्हि काय कारणातिरिकानपेक्षमित्यहेतुकत्वार्थः तदत्र कारणपदैन यदि सामग्री विवचिता सदा मिद्धसाधनं , तदेकदेशश्चेत् तदा बाध: 'न किञ्चिदेकमेकस्मात् सामय्याः सर्वसंभव' इति तवाभ्युपगमात् । एवमभ्युपगमोऽपसिद्धान्तो माभूदत आह । को नाम नानुमन्यत इति । (१) अनुमनुते- पा० २ पु० । (२) एतत्पटध्वंसः- पा० २ प० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy