SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९२ आत्मतत्वविवके सटौके शङ्क० टौ. । तदा होति । यद्यसत्त्वं ग्राह्यलक्षणनिर्वाह्य भवेत्तदा तत्कल्पयितुमुचितमिति भावः । उभयथापौति । मत्त्वेऽमत्त्वे चेत्यर्थः । तदेवेति । श्रमत्त्वमेव ग्राहालक्षणमित्यर्थः । भत्त्वमेवेति । विनिगमनाविरहादित्यर्थः । अतिप्रमङ्ग इति । मत्वे भेदे च ग्राह्यत्वे घटज्ञानं पटविषयकमपि म्यादित्यर्थः ॥ भगौ० टी० । तदा होति। अनुपपत्त्या झपपादकः कल्यः, न च सत्त्वमिवासत्त्वमपि तदपपादकमित्यर्थः । तदेव प्रमत्त्वमित्यर्थः ॥ रघु० टौः । तदेवेति । अमत्त्वमेवेत्यर्थः । तुन्यमिति । एकस्यामतो भाने मर्वामझानप्रमङ्ग इत्यर्थः ॥ वेदनाधौनव्यवहारगोचरत्वमिति चेत्, अस्तु तावदिदम, तस्यै वेति तु नियमः कुतः । सामग्रौतस्तथा वेदनोत्पत्तिरिति चेत्, तदेतत् सम्भाव्यते सति, न त्वसतौति विशेषः। यथा हि सति ज्ञानेनाभिलाषः, तेन यत्नः, तेन प्रवृत्तिः, तया तत्प्राप्तिः क्रियते, न तथा अलौके तस्य प्राप्तमशक्यत्वात्, शक्यत्वे वाऽनलौकत्वात् । व्यवहारोप्ययमलोक इति चेत, तहि सुतरां लक्षणाभावः, तहारस्याप्यभावात् । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy