________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४६३
शङ्क० टौ. ! ग्राह्यलक्षणान्तरं पाते । वेदनेति । अस्तु नावदिति । घटज्ञानेन घट एवं व्यवहारो जन्यते न तु पट इत्यत्र किं नियामकमित्यर्थः । उपेक्षाज्ञानाव्या पकञ्चदमिति भावः। मामग्रोमामर्थ्य तत्र नियामकमित्याह । सामग्रोत दति । नदेन दिति । अर्थमामर्थम मुत्थत्वाज्ञानम्येतार्थ: । बाह्यस्य मत्व व्यवहारोत्पत्ति मत्वे इत्याह । यथा होति । प्रवृत्तिरिह चेष्टा । तम्थ प्रा इत्ययन रणम् । ज्ञातुमभिलषितुमित्यपि द्रव्यम् । अलोक इति । तथा चालोकनिर्वाह्य इत्यर्थः । तदाधम्यापोति । तथा च वेद नाधीनव्यवहारगोचरत्वं यद ग्राह्यलक्षणं कृतं तत् सतरां न मम्भवति इत्यर्थः ।।
भगौ ० टौ. । ग्राह्यलक्षणान्तरमाह ! वेदनेति। अस्त्विति। तेन वेदनेन तचैत्र व्यवहारः कर्तव्य इत्य व किंनियामकमित्यर्थः । वस्तुत उपेक्षा ज्ञाने तदपि नास्ति, व्यवहारश्च यदि ज्ञानात्मकः, तदाऽऽत्माश्रयः, तेनैव तन्निरूपणात्, नदन्यरूपश्चेत्. तढा बाह्यस्वीकार हत्यार्थः । मम्भाव्यत इत्यनेनापाततः मन्दिग्धविपक्षवृत्तित्व मुक्का न त्वमतौत्य ने न विरुद्धत्वमुक्कम । तवारम्यापि व्यवहाररूपहारस्वत्यर्थः ॥
रघ. टी । नक्षणान्तरमाशते । वेदनेति । अस्त्विति । उपेक्षाज्ञानाव्या पक मिति भावः । तम्यवेति । केनचिवेदनेन क्वचिदेव व्यवहारी जन्यत इत्येव नियमः कथभित्यर्थः । व्यवहारो
For Private and Personal Use Only