________________
Shri Mahavir Jain Aradhana Kendra
४६४
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
यदि वेदनान्तरं तदाऽनवस्था, अथ प्रवृत्त्यादिकं तदपि सदमदा, आधे मिमोहितम्, तस्यैव मत्त्वोपगमात् श्रवस्तुनो वास्तवप्रवृत्त्या दिगोचरत्वायोगाच्चेत्याह । तदेतदिति । तत् मत्येव सम्भवतीत्यर्थः । द्वितौयं शङ्कते । व्यवहारोपौति । तारम्येति । श्रमतोऽजन्यत्वादिति भावः । यदि चामतोपि प्रवृत्त्यादेर्जन्यत्वमुपेयते तदा मत एव तगोचरत्वमस्त्विति न ततोऽसत्त्वसिद्धिरिति ॥
अस्तु तर्हि सर्वथा विचारासहत्वमेव विश्वस्येति चेत्, तत्किमिदानौं तत्त्वोपलव एव, काष्ठाशून्यता वा । न प्रथमः, इयतौं भूमिमारूढस्यापि विचारस्य निश्चलतायां प्रमाणाभावात्, भावे वा कथं तत्त्वोपलवः अस्यैव विचारस्यानुपलवात्, तत्समानन्यायस्यान्यस्यापि तथाभावप्राप्तेः, निष्फलत्वाच्च ।
शङ्क ० टौ । ननु ग्राह्यत्वं न सत्त्वेन नाप्यमत्त्वेन न भिन्नत्वेन नाप्यभिन्नत्वेन विचारयितुं शक्यते चेत्तदा विश्रम्य विचारामहत्व मेवोचितमित्याह । श्रस्तु तकन इदानीमिति । विज्ञानवाददशायामित्यर्थः । काष्ठा पर्यवमानमेव । वरं विचारः प्रवर्त्तितस्तेनैतत्सिद्धं यत किमपि तत्त्वं नास्ति म वा शून्यमिति भावः । जायतामिति । अब्देन विचारेण तत्त्वोपद्मत्रे मिट्ट विचारस्य उपलवो न वा । श्राद्ये केयमनेन त मिद्भिः श्रन्त
For Private and Personal Use Only