________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्याभङ्गवादः।
६५
विचार एव वस्तुमिद्ध इति कथं तत्त्वोपनवो विचारधान पालवे विचार्य प्रात्मा म च ज्ञानभिन्नो नित्यवि(भु)शुद्धश्चत्यापि भिद्धमेवेन्याह । तत्ममाने ति । इदानौं विचारस्यैवानारम्भणीयत्वमाह । निष्फलत्वाञ्चति ।
भगो टो० । मर्वथा ग्राम्य मत्त्वा मत्त्वाभ्यां भिन्नत्वाभिन्नत्वाभ्यां निर्वतमानयेत्यर्थः । ददानौमिति । विज्ञानवादेऽम्य प्रसङ्गमङ्गतिप्रदर्मानार्थम् । तत्वोपनवो ग्राह्यम्य मत्त्वासत्वयोरुभयोदेषिदर्शनेनानध्यत्रमा यः । त काष्ठा पर्यवमानम् : शुन्यतापक्षादत्र ज्ञानाभ्यपगम इति विशेषः । पिप्लवे ममुपलतमित्ययमपि विचार उपलत एनेत्येतद्विषयम्यानु पातत्वमामिद्धमित्याह । दद्यतौमिति । निश्चलतायाम अनुपानव इत्यर्थः । अथायं विचारो नोपशुतः, तत्राह । भावे वेति । तात्विकत्वे वेत्यर्थः । येन न्यायेनायं विचारतात्त्विकस्तेनान्यविषयकविचारोपि तथेत्याह । तत्ममानेति । निष्फलत्वादिनि । स्वमाधनम्योपालवे तत्माध्यं कथास्वरूपमेव न निष्पद्यतेत्यर्थः ॥
ANUAme
रघु० टौ । यदि बाह्यस्य मत्त्वेऽसत्त्वे च ग्राह्यलक्षवं नोपपद्यते, तदा मत्वामत्त्वाभ्यां विचारामहत्वमेवास्त्वित्या शङ्कते अस्तु तोति । ददानौं बाह्यस्थामत्त्वमुपेक्ष्य विचारामहत्वाश्रयणदणायाम् । उपप्नवो दोषवत्त्वम् । अनध्यवमाय इत्य न्ये । काष्ठा
For Private and Personal Use Only