________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४६१
शाङ्क • टौ० । म्यदृष्टमिति । पूर्वा(सर्वा)नुभवसिद्धमित्यर्थः । ननु ग्राह्यलक्षणं न जायते चेननं नास्तीत्यत आह । श्रपरिज्ञानस्येति । तेषामिति । यदि बाह्यानामप्रतिभामो भवेत्तदा तत्र ग्राह्यलक्षणं नास्तीत्ययमपि निषेधो न घटते ग्राह्यत्वेन तेषामेवाभिधानादित्यर्थः ॥
भगौ• टौ. । स्पष्ट दृष्टम मकलानुभवमाक्षिकम् । तेषामिति । ग्राह्यलक्षामनुपपनमिति ज्ञानम्य तज्ज्ञानं विनाऽनुप पत्तस्तदवण्यं स्वीकार्यमित्यर्थः ॥
रघु. १ । पनदृष्टभ मानुभवसिद्धम् । अपरिज्ञानम् विडिया नर्णयः। अथ नास्त्येव बाह्य ग्राहालक्षातम्, लिपुपारिभावनेपि प्रजा गालिभिरनाकलनात्, न च लक्षणाभाचे मध्य न्य ग्राह्यत्वम्य मम्भव इत्यत आह । तेषामिति । बाह्यानामभावे बाह्येषु ग्राह्यलचा नास्तीति प्रत्य योपि नोपपद्यते, तथा नानायत्यैव तत्र ग्राह्यन्वमुपेयम्, मिट्टे च ग्राह्यत्वे तदन्यथानुपपत्त्यैव लक्षणं मत्स्यतीति ॥
न द्वितीयः, तदा हि तल्लक्षणानुपपत्तिः सत्त्वं निवर्तयेत्, यद्यसत्त्वे लक्षणमुपपद्येत, उभयथाप्यनुपपत्तौ कोऽनुरागोऽसत्त्वे । तदेव लक्षणमिति चेत्, सत्त्वमेव किं न स्यात्। अतिप्रसङ्गादिति चेत्, तुल्यम् ।
For Private and Personal Use Only