________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
880
अात्विविवेक सटीक
वेद्यवेदकयो रूपं न वाद्यापि निवर्त्तते । ततः खरूपे वक्रव्ये मामग्रौपरिकौर्त्तनम् ॥
अप्रस्तुताभिधानं वा दिनिकाकार एव वा"(९) । इत्यादि । परिहरति । तत्किमिति । ग्राह्यलक्षपान्तावन्मम, खवचन - मेव त्वया निर्वतं न शक्यत एतावता नौलादीनां प्रकाशमानत्वं निवर्तते मत्त्वं वेत्यर्थः ॥
भगौ• टी. । हतौयः पक्षो माह्यस्यालोकत्वम् । तत्र हेतुमाह । सर्वथेति । भिमत्वाभिन्नत्वाभ्यो ग्राह्यालोकत्वपक्षे मामय्या नियामकत्वं दूषयति । तदभाव इति । ग्राह्याभाव इत्यर्थः ।
रघु० टौ. । हतीयः पक्षो ग्राह्यांशम्यालोकत्वम् । अत्र हेतुमाह । मर्वथेति । भिन्नत्वे भिन्नत्वं च मति ग्राह्यलक्षणानुपपत्तेरिति । मा भूत्सति ग्राह्यलक्षणम्, ग्राह्यलं तु ग्राह्यम्य ग्राहक म्य वा मामय्याः मामा देव भविष्यतीत्यत आह । तदभाव इति । लक्षणाभावे लक्ष्यम्यामम्भाविततया मामग्रौमामर्थ्यस्याकिञ्चित्करत्वादित्यर्थः ॥
न प्रथमः । न हि लक्षणापरिज्ञानमात्रेण स्पष्टदृष्टमपि लक्ष्यमपह्रोतुं शक्यते, अपरिज्ञानस्य दुरूहत्वेनाप्युपपत्तेः, तेषामप्रतिभामे तन्निषेधस्यानुपपत्तेः।
११) बाद्यमाश्रित्य एव वा इति ३ पु० पा० ।
For Private and Personal Use Only