________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
62
त्वेऽतिप्रसङ्गादिति चेत्, कम्य तावदेतावानर्थो विज्ञानस्य मामय्या जनितो येनायं विषयकृत इति विभाव्यताम् । एतेन तत्सामग्रीजन्यत्वं तद्ग्राह्यत्वे नियामकमित्यादिकं व्याख्यातम् । श्रत एव वैनाशिकानां तदुपादानोपादेयत्वं नियामकमिति प्रत्युक्तम् ॥
अस्तु तर्हि तृतीयः सर्वथा ग्राह्यलक्षणानुपपत्तेः, मामग्रौमामर्थ्यस्याप्याश्रयितुमशक्यत्वात्,
तदभावे विचारसि हि वस्तुनि कारणचिन्तनावसरो न त्वविवेचित इति चेत्, किं ग्राह्यलक्षणानिर्वक्तव्यतया प्रकाशमानत्वममीषां निवर्त्तते सत्त्वं वा ।
४
शङ्क० टो० । ग्राह्यांशम्या लोकत्वमुत्थापयति । तर्हति । तज्जातीयपि ग्राह्यचणमनुपपन्नमित्यर्थः ।
अत्र
|
ዩ
| मेटेदे च ग्राह्यलक्षणानुपपत्तेरित्यर्थः । तदभाव इति। ग्राह्याभाव इत्यर्थः । तदभावस्थालोकत्वादिति भावः । कथमेतदित्यत श्राह । विचारेति ।
केचित्तु तदभावो ग्राह्यग्राहकलक्षणाभाव इत्याहुः । यदि ग्राह्यग्राहकभावलक्षणं भवेत्तदार्थमामग्रौमामर्थ्याभिधानं
घटेतापि, न तु तदभावेपौत्यर्थः । तदुक्तं ज्ञानश्रियावेद्यवेदरूपं हि नियतं यदि लचितम् । तदुपादानपर्येष सामग्रीशक्तिरन्तरम् ॥१॥
(९) रुत्तरमिति ३ पु०पा० ।
For Private and Personal Use Only
प्रस्थिति ।