________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
अमितत्त्वविवेक सटीक
एवमपि तत्र मामय्येव नियामिका, तथा च विषयजडत्वे पि तत एव तनियमोपपत्तौ तद्वि पोधोपादानम्य व्यर्थत्वात् मन्दिग्धानेकान्तिकत्वमेवेत्याह । मिथ इति । उपादानमुखेन विशेषतः, कारणमात्रमुवन मामान्धत इत्यर्थः ।।
रधु • टौ । स्यादेतत् । भेदम्य माजात्यम्य वा ग्राह्यत्वनियामकत्वेऽतिप्रमादभेट म्य तथात्वं न चित्र प्रत्यक्षानरलेन तदस्तु. अभिम्रोपादानकन्वं तु तथा भवेत. न च बाझविज्ञानयोरेकोपादानकत्वं. नाम, मजातोयकारणत्वम्वोपादानन्दात, नच स्वोन स्वमहोत्पन्नम्य विज्ञानान्तरस्याप्यविजिटम, तेन अहोत्यन्ना नौलपातादिप्रताया: स्वात्मानं परं च ग्टहन्तो विक्रि विचित्रप्रत्यया इत्याशते । नन्विति । इह विज्ञाने : चित्राकाणां नौलपीतादिप्रत्ययानाम । व्यतिवेदनम् मिथोहम् ! एकमपि स्वकारणसामर्थ्यात् विज्ञानं नियत ज्ञानग्राहकमियायातम्. तथा च तत एत नियतबाह्यगाहकमपि भवेदिति बन्दिग्धानकान्तिकत्व भिति दूधयति । नेति । हिणाब्दो हतो। उपादान यदि इणिक म्यात् म्यादपि तत्मामयं नियामकम् न वेतन स्ति, स्थैर्यस्य प्रनिमन्धानादिति मामग्रीमामय नियामक नक्तव्यम् । मामान्यत: कारणमाचमुखेन । तथाविधं कार्य नियत विषयक विज्ञानम् । अथायमाशयः, नन्तानग्राह्यत्वे तमामयोजन्य नियामकमिति । नेतदपि । चित्रप्रत्य सानुपपनः, मामग्राभेद कार्यभेदायोगात् । कुतश्वेदमवधारितम् । तमामयजन्यम्य त -
For Private and Personal Use Only