________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाहार्थभजवादः ।
सामर्थ्यमेव वक्तव्यम्, अन्यथा तथाविधकार्यानुत्पत्तेः, तथा च बाह्यग्राह्यनियतस्वभावज्ञानोत्पत्तावपि सुलभमेतदिति पूर्वक एव दोषः ।
• टौ. । नन भिन्नमपि ममानोपादानं रक्षातौति नियमः म च बाह्यानां जानजातीयत्वे मम्भवति, न तु भिन्नजातीयत्व इत्याह । नन्विति । चित्राकाराणां नौलधवलाद्याकाराणाम् । व्यतिरेकवेदनमन्योन्यवेदनम् । न मिथ इति । ज्ञानानां भेदे ग्राह्यग्राहकभावम्तावत्वयाप्यङ्गीकृत एव । तत्र नियामक ममानोपादानत्वं त्वयोच्यते, मया तु स्वभामयोतस्तथैव तज्ञानमुत्पद्यते येन घटमेव राति न त् पटमपौति तन्यमित्यर्थः । उपादानमुखेन विशेषतः, कारणमात्रमुखेन मामान्यतः । तथा विधेति । ज्ञानजातीयमपि स्वभिन्न नौलमेव ग्टलानि न तु पीतमपौति नियामक तवापि कारणशक्रिभेद एवेत्यर्थः । तदेतत्तन्यमित्याह । तथा चेति । पूर्वक एवेति । मन्दिग्धविपक्षवृत्तित्वमेवेत्यर्थः ॥
भगा० टो। ननु ममानोपादानकतया ग्राह्यग्राइकभावनियमः, भिन्नजातीयत्वे च ग्राह्यम्य तदमम्भवः, समानजातीयकारणम्यैवोपादानत्वादिति ग्राह्य ज्ञानजातीयमभ्य पेय मित्याह । नन्विति । अभेदन ग्राह्यग्राहकभावे नियामकमाह । चित्राकामिति । व्यतिभदन विभिनवेदनमन्योन्य वेदनं वा ।
For Private and Personal Use Only