________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८६
त्यात्मतत्त्वविवेके सटीके
दति । प्रकाशत्वेपि स्वमेव प्रकाशयेन्नान्यम्, यदि च मामग्रोवणादन्यमपि प्रकाशयति, तदा जडरूपम्यान्यस्य प्रकाश्यत्वे न दोष इत्याह । तुल्यत्वात् । तदेव स्पष्टयति । यथा हौति ॥
रघु० टौ । एतेन ग्राह्यलक्षणवेधुर्यणामिद्धत्वेन च । द्वितीयः पक्षोऽभिन्नजातीयत्वम् । प्रतिप्रमङ्गस्येति । माजात्यस्य नियामकले सर्वज्ञानानां मर्वग्राह्यत्वापातादित्यर्थः । प्रकाशक त्वं प्रकाश्यत्वव्यापकत्व)म, न च विना व्यापक व्याप्यमम्भन इत्यााङ्कते। जडत्व दुति । जडत्वमप्रकाशकत्वम । प्रकाशामम्भावना प्रकाश्यत्वासम्भावना । जानजातीयमपि किञ्चिदेव किञ्चिदहाति न मर्व मर्वम्, अन्न यद्यभेदो नियामको न तीन ज्ञानेनान्य ज्ञानग्रहणम् । अथ कारणसामर्थ्यम्, तदा बाह्यम्यापि ग्रहणम्, बाधकामावादित्याह । तुल्यत्वादिति । प्रकाशयतीति । प्रकाशम् इन्द्रियसनिकर्षा दिविर हादात्मनि जडमेव, अभेदविरहात परं प्रति जडमेव, तथा च स्वमात्र मम्बेदनवादिनामिव जापि नान्य नान्यग्रहणम्, कथञ्चित् स्वकारणमामात ज्ञानत्वेन माय ग्राह्यत्वम् हेतोः मन्दिग्धविपक्षवृत्तित्वमित्याखण्डलार्थः ॥
ननु बाह्ये सर्वथैव ग्राह्यलक्षणतिः, इह तु समानोपादानतानियमेन चित्राकाराणां परमार्थभिन्नानामेव व्यतिवेदनमिहिः । न। मिथः प्रथानियमे युपादानमुखेन सामान्यतो वा मामग्री
For Private and Personal Use Only