________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वाह्माणमव
Acharya Shri Kailassagarsuri Gyanmandir
स्वात्मनि प्रकाशमपि ज्ञानं परं प्रति जडमेव । कथञ्चित् बुझन्तरेप्यजडं चेत्, बाह्येपि तथा किं न स्यादिति सन्दिग्धविपक्षवृत्तित्वम् ।
६८५
•
शङ्क० टॉ० । एतेनेति । ग्राह्यलचणभावेनेत्यर्थः । अनेकान्तिकवनेत्यन्ये । द्वितीयः पक्षः नौलादीनां जानाभिन्नजातीयत्वम् । मजातीयस्यापि ग्रडे ग्राह्यलक्षणक्षतिस्तदवस्येत्याह । न हौति । अतिप्रमङ्गम्येति । घटपटादीनां मर्वेषां जानजातीयतया घटजानम्य पटविषयत्वप्रमङ्गस्तदवस्य एवेत्यर्थः । प्रकाशमानलेन ज्ञानमजातीयत्वं सम्यति, जम्य प्रकाशत्वानुपपतिरित्याशङ्कते । जडत्व इति । तुल्यत्वादिति । यथा भिन्नतया जडं न प्रकाशते तद्वदेवाजडमपौत्यर्थः । एतदेवाह । यथा हौति । न्यायिकानां ज्ञानं स्वात्मनि जडं बौद्धानां तु स्वभिन्नज्ञानजातयमपि जडमेव, तथा च तदपि कथं गृहीयादित्यर्थः । ननु ज्ञानजातीयं स्वभिन्नमपि प्रकाशयति, न तु जडजातोयमत्यत श्राह । कथञ्चिदिति । ज्ञानानां स्वभिन्नप्रकाशनमामर्थ यदि तदा स्वभिन्नं जडमपि प्रकाशयतिति विष बाधकाभाव इत्यर्थः ॥
M.
For Private and Personal Use Only
भगौ० टौ । एतेनानैकान्तिकत्वेन । द्वितयः पक्षोऽभिन्नजातीयत्वम् । न होति । ज्ञानत्वेन घटज्ञानस्य पटसाजात्यात् पटविषयत्वप्रमङ्गतादवस्यादित्यर्थः । ननु नीलादेरप्रकाशात्मत्वे प्रकाशमानत्वानुपपत्तिः, तस्य प्रकाशत्वव्याप्यत्वादित्याह । जडत्व