________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
रघु टौ० । भावाभावेति । श्रभेदे श्राप्याक्षेपकभावानुप
0
पत्तेरिति भावः । व्यापारापरव्यपदेशः । सहकारी चरमो व्यापारः । हि यस्मात् । एतावेतौ वा परस्परविरहरूपावेव करणकरणे | करणाभावातिरिक्राकरणाभ्युपगमेपि दोषमाह । अतिरेकेति । अन्यदा स्वानधिकरणकाले प्रतिचेप्तुं प्रतिक्षेपात्मभवितुम् श्रभावाभावस्य प्रतियोगिरूपत्वात् । विरोध्यभावं विरोधिनोऽभावम् । तथा मतीति । स्वासत्त्वकालेऽपि स्वाभावप्रतिक्षेपे तदापि तदभावो न स्यात् स एव स्यात् । स्वासत्त्वकालेऽपि च स्वविरोधिनोऽभावाचेपे तदानीमपि तद्विरोधी न स्यादित्यर्थः । न वेति । स्वासत्त्वकालेsपि विरोधिनोऽभावाक्षेपे तुम्यन्यायतया स्वानधिकरणदेशेऽपि तथावे सर्वदा सत्र तस्यामले विरोध एव न मियेदित्यर्थः (१) ॥
१२३
नन्वेवं सति परिमाणभेदोऽपि कालमेदेन न विरुड्यते तचाप्येवं वक्तुं सुकरत्वात् न बाधकबलेन तच कालभेदस्य विवक्षितत्वात् । तथाहि नारव्यद्रव्यैरेव द्रव्यावयवैर्द्रव्यान्तरमारभ्यते मूर्तत्वसमानदेशत्वयोरेकदा विरोधात् । तथा चारम्भपक्षे पूर्वद्रव्यनिवृत्तिः श्रनिवृत्तावनारम्भ इति । तत्र निवृत्तावाश्रयमेदादेव परिमाणभेदः अनिवृत्तौ संयोगिद्रव्यान्तरानुपचये क
(१) विरोध एव न स्यादित्यर्थः- पा० ४५० ।
For Private and Personal Use Only