________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धात्मतत्त्वविवेके सटीके
- यदि खयमेव स्थात् तदा विरोधनिरूपकस्थाप्यभावाविरोध एव न सिहोदित्यर्थः ॥
भगौ० टौ । भावाभावेति। यथा शैत्यमौषण्य च परस्पराभावभिन्नं तदाक्षेपकं न बकरणं करणाभावभिन्नं येन तदाक्षेपकं स्यात् तथा च करणाकरणयोरापाद्या रत्वादाक्षेपकत्वानुपपत्तिरित्यर्थः। व्यापारेति । सहकारी चरमव्यापाररूप इत्यर्थः । चधकरणं करणविरोध्यपाधिरन्यो नाभावस्तथा च नोकदोष इति अयात् तबाह । अतिरेकेति। स्वमत्तावच्छिनः कालः बकाल: तत्रैव यथा करणं स्वाभावं प्रतिक्षिपति न तु स्वाभावकालेऽपि तथा करणान्यतया खौतमकरणभावरू५पाधिमपौत्यर्थः । दृष्टान्ते नथावमुपपादयति । म हौति । प्रतिक्षेनुं प्रतिक्षेपात्मीभवितम् अभावाभावस्य प्रतियोगिप्रतिक्षेपत्तादित्यर्थः। दृष्टान्ते उपपाद्य दार्शन्तिके योजयति। विरोध्यभाव इनि। विरोधिनोऽकरणस्थाभावमित्यर्थः । नन दृष्टान्नेऽपि तथात्वमसिद्धमित्यत आह । तथा मतौति । यदि खकालवत् खानाश्रयेऽपि काले स्वाभावं प्रतिचिपेत् तदा तस्य कालान्तरेऽपि सत्त्वात् कदाचिन्न भवतीति न स्यात् किन्तु सकलं न वृत्ति स्थादित्यर्थः । यदीदमेत कालवृत्त्यभावाप्रतियोगित्वे मति खानधिकरणकालवृत्त्यभावप्रतियोगी स्यात् तदभावकालवृत्ति न स्यादित्यापादनम् । यदि च स्वाभावकालेऽपि विरोध्यभावमाक्षिपेत् तदा विरोधप्रतियोग्यनिरूपणाविरोध एव न निरूप्येतेत्याह । म वेति ॥
For Private and Personal Use Only