SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org छानुपलम्भवादः । Acharya Shri Kailassagarsuri Gyanmandir ७३ सन्तान एवोपादानं प्रवृत्तिविज्ञानन्तु न कस्याप्युपादानं, किन्तु निमित्तमात्रमिति नानेकोपादेयमेकं कार्यमित्यपि नास्ति, तथा निमित्तकारणमपि न स्याद्यनिमित्तं मति प्रवृत्तिविज्ञानं तदुपादानमिति बौद्धमिद्धव्याप्तेरित्यर्थः । ननु नेयं व्याप्तिः न हि यस्य यदौयं निमित्तत्वं तस्य तदौयमुपादानत्वमपि, घटनिमित्तकारणदण्डादौ व्यभिचारात् । श्रथ यन्निमित्तं तत्वचिदुपादानमितिव्याप्ति:, तर्हि प्रवृत्तिविज्ञानेनालयविज्ञानविजातीयं मन्तानान्तरमेवोपादीयतामित्यर्थान्तरम् । किञ्चापवर्गे प्रवृत्तिविज्ञानम्योपादानतां विनापि सर्वज्ञविज्ञानादिकं प्रति निमित्तत्वं भौगतैरभ्युपगम्यते श्रन्यथा चरमविज्ञानस्यापि सजातीयज्ञानान्तरोपादानतायामनिमेचप्रसङ्गः । For Private and Personal Use Only - अत्राहुः । यदि विज्ञानेन विजातीयं सन्तानान्तरमेव जननौयं तदालय विज्ञानेन प्रवृत्तिविज्ञानोपादेयं प्रवृत्तिविज्ञानं प्रतिमन्धेयं तदा च न स्वोपादेयस्यैव प्रतिमन्धानं तथा चातिप्रसङ्गः । न च प्रवृत्तिविज्ञानमेव प्रतिसन्धायकं तथा सत्यालयविज्ञान एव मानाभावः । न च व्याप्तौ व्यभिचारः चरमविज्ञानस्यापि योगिज्ञानं प्रत्युपादानत्वात् । त्रिपचबाधकमाह । श्रन्यथेति । श्रनुपादानत्वे निमित्ततामात्रमुपगम्य प्राप्य सभागविभागयोरप्यनुपादानत्वे सर्वत्र तथात्वान्निरुपादानस्य च सन्तानस्याभावात् सर्वत्र सन्तानोच्छेदप्रमङ्ग इत्यर्थः । श्रमितीति । अनुपादानस्य निमित्तत्वाभावादमत्त्वप्रमङ्गः, अर्थक्रियाकारिए एव सत्त्वात् तदसत्त्वे तदुत्पत्तिक्रिया विरहे
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy