________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
४१८
भगौ० टौ० । ननु व्यभिचारान्नेन्द्रियं तच हेतु: कामातुरकामिनीसविकल्पकस्येन्द्रियार्थमन्निकर्षं विनाप्युत्पत्तेरित्यत श्राह । श्रन्यथेति । एवं निर्विकल्पकमाचं तादृशं नेन्द्रियजं स्यादित्यर्थः । वस्तुतो यत्र पुरोवर्त्तिनि कामिनोलमारोप्यते तेनार्थेनेन्द्रियसन्नि कर्षोऽस्त्येवेति भावः । ननु मविकल्प के साचात्त्वं निर्विकल्पकोपाधिकमनुभूयत इति न तचेन्द्रियजयसिद्धिरित्यत श्राह । बाधकेति । दर्शनव्यापारः साचात्कारित्वम् । श्रन्यथा सविकल्पकमेव साचात्कारि तदुपाधिकमेव निर्विकल्पकेन साचात्त्वमनुभूयत इत्याह । श्रवकाशे वेति । ननु निर्विकल्पकादेव समनन्तरप्रत्ययात् सविकल्पकं साचात्कार्य्युपेयते न त्विन्द्रियजमित्यत चाह । इन्द्रियमिति । तथा सति तद्विपरीतमसाचात्कारि मविकल्पकं निर्व्विकल्पकान्नोत्पद्येतेत्यर्थः । नन्विन्द्रियं यदि सविकल्पकजनकं तदा निर्व्विकल्पकोत्पत्तिकाल एव तज्जनयेदित्यत श्राह । प्रथममिति । इन्द्रियं विशिष्टज्ञाने जनयितव्ये विशिष्टज्ञानतथा निर्व्विकल्प कमपेचते प्रत्यभिज्ञाने तत्तास्मृत्यपेचमित्यर्थः । दिगिति । श्रविसंवादादपि तत्प्रमात्वमित्यर्थः ॥
०
०
रघु टौ । यदि च यथाकथञ्चित्तत्सधर्माणो विकल्पस्येन्द्रियव्यभिचारात्माचात्कारिणोऽपि तस्येन्द्रियाजन्यत्वं तदा निर्वि कल्पकस धर्मणोऽस्फुटावभासस्य कामातुर कामिनोज्ञानस्येन्द्रियाजन्यत्वा निर्विकल्प कम पौन्द्रियजन्यं न स्यादित्याह । श्रन्यथेति । इदं
For Private and Personal Use Only