________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१८
आत्मतत्त्वविवेक सटौके
न तु इन्द्रियजत्वाधौनमित्यत आह । कामातुरेति । यत्र म्तम्भादौ कामिनौममारोपस्तत्र निर्विकल्पक विनापि इन्द्रियजत्वमात्रादेव तस्य माक्षात्त्वमित्यर्थः । तदन्तरेणापि-निर्विकल्पकमन्तरेणापि । ननु गौरयमिति विकन्यः माक्षात्कारो न भवत्येव येनेन्द्रियजः स्यात् । माक्षात्वं तु तस्य निर्विकल्पमामाचौपाधिकमित्यत आह । बाधकाभावादिति । दर्शनव्यापारः साक्षात्वम् । यदा दर्शन साक्षात्कारिज्ञानं तयापारस्तत्कार्यो विकल्प इत्ययमेवोपाधिः मविकल्पकसाक्षात्त्व इत्यर्थः । स्वाभाविकबाधके मत्येवोपाधिकल्पना, तच्चेह नास्तीत्यर्थः । विपक्षदण्डमाह । अवकाशे वेति । मविकल्प कमा चात्त्वमेव निर्विकल्प केऽप्यपाधिः स्थादित्यर्थः । नन्वस्तु विकल्पेपि स्वाभाविक माचात्त्वं न विन्द्रियजत्वाधीनं, किन्त मा तात्कारिज्ञानजनितत्वमात्रेणेत्यत आह । इन्द्रियमिति । एवं तर्हि माचात्कारिण: समनन्तरप्रत्ययादसाक्षात्कारिज्ञानं न स्यादेव, तञ्च तवाननुमतमित्यर्थः। मन्विन्द्रियमेव यदि माक्षात्कारिमविकन्त्यकजनकं तदेन्द्रियापातमात्रेणैव जायेत समर्थस्य क्षेपायोगादित्यत आह । प्रथममिति । सहकारिविलम्बेन विलम्बस्य स्थिरपक्षोपाधित्वादित्यर्थः । नम्वभिलापसमर्गयोग्यप्रतिभासत्वान्न तदिन्द्रियमित्यत आह । इत्येषा दिगिति । इन्द्रियजत्वेष्यभित्लापसमर्गयोग्यप्रतिभामत्वमविरुद्ध - मित्यादि तात्पर्य्यपरिशुद्धौ विस्तर इत्यर्थः ॥
For Private and Personal Use Only