SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभवादः । ४१७ पारोक्ष्यति । मंम्कारेण स्मृन्या चोपनो ते विपोषणेपि विशिष्टजानम्यापरोक्षताया व्यत्पादित वात् । हतौयपि विषयबाधो वा व्यापकान पन्नम्भो वा । पाद्य विषयमिति । म्यादेतत् । अर्थमम्बद्धं हि ज्ञान प्रमा, अर्थनिरपेक्षाणां बामनामात्रममुत्थानां पापा विषाणादिविकच्यानामप्रमाणत्वात्, अर्थथेन्द्रियमापेक्ष एव प्रमामाधत्ते, न च विकल्प दन्द्रियजन्मान इति द्वितीय निरम्यति । इन्द्रियजत्वति । अथ विनापोन्द्रियव्यापार विषाणादिविकल्पोत्पादायभिचारेण विकन्याकारणमिन्द्रिय तजनक निर्विकल्पक एवोपक्षोणं वयन मितिजनकधमजान दवेत्यत प्राह । माक्षात्कारित्वेति । माक्षात्कारित्वावच्छिन्नं प्रत व्यभिचारेणेन्द्रियम्य कारणत्वात् ॥ अन्यथा निर्विकल्पकस्याप्यनिन्द्रियजत्वप्रसङ्गात् । कामातुर कामिनौज्ञानस्य तदन्तरेणाप्युपपत्तेः । बाधकाभावाच्च दर्शनव्यापारौपाधि कत्वकल्पनानवकाशात् । अवकाशे वा विपर्यायकल्पनाया अपि प्रसङ्गात्। इन्द्रियमनपेक्ष्य साक्षात्कारिसमनन्तरप्रत्ययमहिममात्रेण साक्षात्कारिविकल्पोपपत्तौ तदिपरौतानुत्पत्तिप्रसङ्गात्। प्रथममनुत्पत्तेः पूर्वस्मरणादिसहकारिवैधुर्यनिबन्धनत्वादित्येषा दिक् । • टो । अन्यथेति । साक्षात्त्वे मत्यप्यनिन्द्रियजत्वं' चेदित्यर्थः । ननु निर्विकल्पकानन्तरभावित्वाधीनं तम्य साक्षात्त्वं 53 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy