________________
Shri Mahavir Jain Aradhana Kendra
४१६
www.kobatirth.org
आत्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
ननु ज्ञानप्रामाण्यप्रतिक्षेपोऽस्तु बाधक इत्यत श्राह । विषय इति । क्वादिति । न चार्थजन्यज्ञानत्वमभिलापासंसर्गित्वेन व्याप्तमिति वाचत्। निर्विकल्पकत्वस्योपाधित्वात् श्रप्रयोजकत्वाच्च । ननु सामान्यविवकविकल्पस्यानिन्द्रियजत्वात् प्रामाण्यप्रतिवेपोऽस्त्वित्यत श्राह । इन्द्रियजत्वेति । व्यक्तिज्ञानस्यास्यैवानन्यथा-सिद्धान्वयव्यतिरेकानुविधायित्वात् कारणताग्रहे तदमम्भव दत्यर्थः । न च निर्विकल्पकोत्पत्तावेव तदुपचयः तद्धि यदौन्द्रियमन्निकर्षाव्यभिचारि तदा तत्करणत्वमवर्द्धनीयम् । श्रथ काकतालीयस्तनिधिस्तदा कदाचिदिन्द्रियार्थसन्निकर्ष विनापि माचात्कारी विकल्प उत्पद्येत । न च माचात्कारित्वं तस्यासिद्धमित्याह । माचात्कारिखेति । तद्गतत्वेनानुव्यवसौयमानस्य बाधकं विना तद्धर्मत्वात् । तथा चेन्द्रियजन्यत्वे साचात्वमात्रं प्रयोजकं न तु तद्विशेष इत्यर्थः ॥
०
6
। ज्ञानतो वेति द्वितौयं विकल्पं निरस्यति । 79. 27 नापीति । बाधकं हि ज्ञानस्वरूपे । तदेकत्वे वा । तदेवेदमिति विज्ञानं तदिदन्तास्पदयोरेकधवत्वमवगाहमानं सामान्ये प्रमाणं भवेत् यदि च तदिदङ्गाहिणी विज्ञाने मिथो भिन्ने क तदा सामान्यमिद्धिवार्त्तेति भवति ज्ञानकल्वबाधात्मामान्यवाधः । तत्प्रामाण्ये वा । श्रद्यमपि जनम्यानुपलम्भो वा कारणाभावो वा । श्राद्ये तत्त्वरूपमिति । चर मे कारणेति । द्वितीये एकत्वेति । पारोच्यापारोच्यलचणविरुद्धधर्माध्यामोस्तीत्यत श्राह ।
For Private and Personal Use Only