SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । एवापाद्यबाधः पापादकताप्रयोजकव्याप्यत्वरूपप्रयोजकविरह एवापादकामिद्धिः व्याप्यत्वा सिद्धिपदेन च व्यभिचारोऽपि ग्राह्यते प्रकरणादममर्थ मिति विपर्यये हतौयकोट्यङ्गीकारेण व्यभिचारसत्त्वे व्याप्यत्वस्य तत्राप्यभावात् । यहा गोत्वाश्वत्वयोरिव विरोधाभ्युपगमे करणात् सामर्थ्यानुमितिर्न स्यात् । व्यावृत्त्योर्विरोधेन नियतमामानाधिकरण्यरूपव्याप्यभावात् दृष्टान्त इत्यव्या कृत्य व्याख्येयमिति वयम् । दृष्टान्ते घटादौ यदि हेतुरस्ति तदा बाधः साध्याभावः साध्यविकलो दृष्टान्त इत्यर्थः । अथ दृष्टान्ते माध्यमस्ति तदा साधनं नास्तौत्य मिद्धिः साधनामिद्धिः साधनविकलो दृष्टान्त इत्यर्थः ॥ __रघु० टी० । तदेव व्युत्पादयति। स चेति । स विरोधः । मिथ इत्यादि। व्यावय॑स्य नियमेन प्रतिक्षेपात् प्रतिक्षेपमात्रस्य व्यभिचारिसाधारण्यादेतावतैव मामञ्जस्ये मिथ इति व्यावृत्त्योरसामानाधिकरण्यस्थ स्फुटतरप्रतिपत्तये। बाधासिद्धौ धर्मिणि साध्यसाधनयोरभावौ। तथा चाममर्थाकारिव्यावृत्त्योरेकतरसत्त्वे ऽन्यतराभावनियमेन मामानाधिकरण्यविर हे प्रमङ्गे विरोधो विपर्यये च व्यभिचार इति भावः ॥ नापि तदाक्षेपप्रतिक्षेपाभ्यां वृक्षत्वशिंशपात्ववत् परा For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy