________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
प्रतिक्षेपकं च गोत्वमिति। तथा मतौति । गोत्वेनाश्वत्वमाधन दुव सामर्थात् कारित्वे यदि पक्षे हेतुरस्ति तदा न माध्यमिति बाधः । माध्यसत्त्वे च हेतोरसिद्धिः कारित्वात् सामर्थसाधनेप्युकदोषः । एवमकारित्वादमामीसाधने ऽप्यकारित्वसत्त्वे मामीमत्त्वाबाधोऽसामर्थमत्त्वे च कारित्वं ध्रुवमिति स्वरूपासिद्धिरित्यर्थः । नवापाद्यस्य बाधो न तर्क दोषः किं तु गुण एव अन्यथापाद्यसत्त्वे दृष्टापत्तेः एवमसिद्धिरापादकासिद्धिः पापादकं च सर्वत्र पराभ्युपगतमेव तच्चात्रास्त्येव । अथ विपर्ययविषयेयं फक्किका तथाहि ययोर्विरोधस्तदभावयोरपि विरोध इति ममर्थत्व कारित्वयोर्विरोधे तदभावयोरपि विरोध इति । यद्यकारित्वं हेतुम्तत्र तदा बाधः अथ माध्यमस्ति तदा हेतोरसिद्धिरिति । न हि ययोर्विरोधस्तदभावयोरपि विरोध इति नियमः गोत्वाश्वत्वाभावयोरेकत्र मत्त्वात् किं च निर्विशेषितमामर्थन निर्विशेषितकारित्वं नापाद्यते प्रसङ्ग तथा सतीष्टापत्तेः। यावत्मत्त्वं किञ्चित् करणात् विपर्यये साध्यहेत्वोर्बाधासिद्धी किन्वङ्करसामर्थ्यनाङ्करकारित्वमापाद्यते । एवं विपर्यये ऽङ्कुराकारित्वाङ्करामामर्थ्ययोर्घटेन सहभाव एवेति व विरोधः। यत्तु सामर्थन कारित्वापादने बाधो विरोध: अत एवासिद्धिाप्य सिद्धिरिति । तन्न उपजीव्यत्वेन व्याप्यभावस्यैव दोषत्वे विरोधाभिधानस्याप्रयोजकत्वात् । अपि च सामर्थ्यकरणयोः परस्परविरोधे ऽकरणादसमर्थमिति विपर्यये गोवाश्वत्वयोस्तुतीयकोटिवत् मामर्थ्यकरणातिरिक्तकोटिममा वे व्यभिचारोऽपि स्यात् । अत्राहुः तर्कपक्षे श्रापाद्यताप्रयोजकव्याप्तिबाध
For Private and Personal Use Only