SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः। १३७ भ्युपगमे यागादेः खर्गादावजनकत्वापत्तिरित्यत पाह। व्यापारेति । व्यापाररूपफलप्रवाहानुवृत्तेक्किदोष इत्यर्थः । ननु व्यापारमत्त्वाविशेषात् कथमेकस्यैव कर्मणाः फलोपभोगो नान्यस्येत्यत आह । प्रकर्षति। सहकारिलाभालाभप्रकर्षाप्रकर्षवशादेकस्यैव फलदाढत्वं नान्यस्येत्यर्थः । द्वितीय इति । महकारिमा विध्यावछिन्नः कालो बौजस्य स्खकाल इति पक्ष इत्यर्थः। तथापि वकाल एव भावस्तत्तत् कार्याणि जनयेदित्यत्र न किञ्चिदकमित्यत शाह सहकारौति ॥ रघ. टौ । एककालस्थ इति कोर्थः । किं स्वाधिकरणकालम्य इति किं वा तत्तत्कार्यानुगुणतत्तत्महकारिमाकल्याधिकरणकालस्थ इतौत्याह । सेयमिति । न किञ्चिदिति । स्वकालस्थस्यैव महकारिमाकल्ये कार्यजनकताया अस्माभिरूपगमात् । तदेव वर्तमानत्वमेव । क्वचित् सावधिकार्योत्पद्यमानतापूर्वकालमाचावधि क्वचिनिरवधिकार्योत्पद्यमानताकालस्थायि। ननु कार्याव्यवहितपूर्वकालेऽसतोऽपि यागादेः कार्यजनकत्वे कदाचिदेव कार्य जायते नान्यदेति अत्र किं नियामकमत पाह। सावधित्वेऽपौति । व्यापारेति । व्यापारस्य फलप्रकर्षाप्रकर्षाभ्यां फलानुगुणसहकारिलाभालाभाभ्यां विशेषः कार्योत्पादानुत्पादरूपः व्यापाररूपस्य फलस्य सहकारिलाभालाभाभ्यामित्यर्थ इत्यन्ये । तदयमर्थः : साक्षात्कार्यजनकत्वे स्वस्य व्यापारद्वारा जनकाने च व्यापारस्य महकारिमाकल्यं तन्त्रम्। न चेदं निर्णयध्वस्तस्यास्ति 18 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy