________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
रादिकारणत्वेन न विशेषस्ताद्रूप्यात् श्रङ्कुरादिजनकतावच्छेदकबौजत्वशालित्वात् स्वकार्यमङ्कुरादि अपराणि श्रङ्कराद्यकुर्वद्रूपाणि बीजानि कथं न कुर्युर्यदि समर्थस्यापि महकारिविरहान्नाकरणम् । अथ वस्तुमात्रं बीजत्वावच्छिन्न कार्यमस्माकं वस्तुमात्रस्यैव चणिकत्वेन कार्यत्वात् न च वस्त्वकारि किञ्चिदपि बौजमित्याशङ्क्य निराकुरुते । न चेत्यादिना । वीजा हीजशून्यकारणकलापात् तस्य वस्तुनोऽनुत्पत्तेः प्रसङ्गात् । नापि बौजमाचमिति (९) । परेषां पूर्वपूर्वबीजक्षणेनोत्तरोत्तरबीजचणजननात् । तदुत्पत्तीति । बौजोत्पत्तौत्यर्थः । प्राथमिक बौजानुत्पाद बीजमन्तानानुपर मप्रसङ्गोऽपि द्रष्टव्यः । अङ्कुराद्यन्यतममात्रं कदाचिदङ्करः कदाचिद्दीजं कदाचि ञ्चानुभव दूत्यर्थः । प्रागपीति । प्रागङ्करस्य पश्चाच्च बौजस्योत्पत्तिप्रसङ्गादित्यर्थः । बौजत्वेनाङ्कुर। दिजननसामर्थ्यादिति भावः ॥
(१) बीजमात्रवृत्ति - पा० २ ० । (२) सहकारि साकल्ये - पा० १५० ।
१०३
यदा यदुत्पन्नं सत् यत्कार्यानुकूल सहकारिमध्यमधिशेते तदा तदेव कार्य प्रति तस्य प्रयोजकत्वमिति चेत् तत् किमवान्तरजातिभेदमुपादाय बीजस्वभावेनैव वा। आधे स एव जातिभेदस्तच प्रयोजकः किमायातं बीजत्वस्य द्वितीये तु समानशौलानामपि सहकारिवैकल्यादकरणमित्यायातं तत्तत्सहकारि साहित्ये (९) सति
For Private and Personal Use Only