SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्वविवेके मौके तत्तत्कार्य प्रति प्रयोजकस्य बौजस्वभावस्य १) सर्वसाधारणत्वादिति ॥ शङ्क० टी० । सहकारिसमवधानं शङ्कते। यदेति । अवान्तरेति । अङ्कुरकुर्वद्र पत्वादौत्यर्थः । श्राद्य इति । बोजत्वेन बीजानि क्वचित् कार्य प्रयोजकानौति प्रस्तुते जात्यन्तरमतन्त्रमनुपलम्भबाधितं चेति भावः। द्वितीय इति । एवं मत्यङ्करमपि प्रति बोजत्वेनैव कारणत्वमायातमिति मिलु नः ममोहितमित्यर्थः । अङ्करं प्रति बीज बोजत्वेनैव निमित्तकारणमित्यभिप्रायेणापि प्रकृतमिद्धौ यद्यपि बीजस्येत्यादिशका कैश्चिकनानादिया । समानशौलानामिति । बोजत्वेन च कारणानामित्यर्थः ॥ भगौ• टी० । अन्य शङ्कते । यदेति । बीजं यदा यत्कार्यसामग्रीमध्यास्ते तदा तत्कार्यजनकमित्यर्थः । तथाप्यङ्करे जनयितव्ये बीजस्य बोजवं प्रयोजकमिति सन्दिग्धमेवेति परिहरति । तत् किमिति । अवान्तरजातिभेदः कुर्वट्रपत्वम् । स एवेति । तस्यैव कारणतावच्छेदकत्वादित्यर्थः। समानेति। बोजवेनैव स्वरूपयोग्यानामित्यर्थः । यद्यपि बोजस्यान्यावयवित्वान्नाङ्करजनकत्वं तदवयवानां च न बोजत्वं घटत्ववत् तस्याप्यवयवावयव्यत्तित्वात् । तथापि बीजपदं लक्षणया तदवयवपरम् । प्रयोजकत्वं च अङ्कुरत्वावच्छिन्नकार्यताप्रतियोगिककारणतावच्छेदकत्वम् ॥ .. . ....... .. .. .. . . .. .. .. ... . -. -.. (१) स्वाभाव्यस्य-पा० १ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy