________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०२
यात्मतत्त्वविवेके सटोके
नान्तरं बीजत्वेन स्यादित्यत श्राह । नापीति । अङ्कुरकारिण इति पञ्चमी चरबीजादपि बीजोत्पत्तिप्रसङ्गः । तथा च बोजाङ्कुरयोर्मूर्तयोः समानदेशतापत्तिर्वोजमन्तानानुपरमः प्रथमबीजानुत्पत्तिश्च स्यादिति भावः । श्रङ्करादीति । श्रादिपदाद्दीजं तदनुभवश्चेति न तमप्प्रत्ययानुपपत्तिः । तत्कार्थमित्यनुषज्यते । बौ महकारिनिरपेचं तज्जनकं तत्मापेक्षं वा श्राद्ये प्रागपौति । वहकारिसमवधानादिति शेषः । तदुत्पत्तिरङ्करोत्पत्तिः ॥
Acharya Shri Kailassagarsuri Gyanmandir
रघु० टी० । यद्यपि चेतावतापि बीजत्वस्य प्रयोजकत्वं न मिति(१) चितित्वादेरपि तथात्वममावात् तथाप्यकुर्वाणसाधारणरूपस्य प्रयोजकत्वसिद्ध्यैव मिमोहितं सुदस्ते च बाधके अन्वयव्यतिरेकयोस्तुन्यतया बीजत्वस्यापि प्रयोजकत्वं न दुर्लभ मिति हृदयम् । प्रागुक्ते श्रबीजादङ्करोत्पत्तिप्रमङ्गे तात्पर्यमित्यन्ये इत्यनु
येनैव वा अथवेत्यादि । परेषां जातिमाचस्य जनकतावच्छेदकत्व - नैयत्यमभिप्रेत्याह । बौजस्वभावत्वमित्यादि । बौजलं किञ्चित्कार्यजनकतावच्छेदकं न वेति फलितार्थः । नेति पचे दूषणमाह । न तदिति । तचेष्टापत्तावाह । एवं चेत्यादि । विशेषः कुद्रपत्वम् प्रयोजकमिति पक्षं दूषयति । कचिदित्यादिना । क्वचिदङ्कुरादौ कार्य कस्य कुर्वद्रूपस्य बौजस्य तेन बौत्रत्वेन रूपेण उपयोगे जनकत्वे सर्वषामकुराद्य कुर्वद्रूपाणामपि बोजानामविशेषः -
(१) नायाति पा० २ पु० ।
For Private and Personal Use Only