________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
कार्यमात्रभित्यर्थः । यदा सर्व वस्तु क्षणिकमेवेति तदभिप्रायेणोक्तं वस्तुमात्रमिति । एवं मति बौजासमवधाने घटपटाद्यपि न स्यादित्याह । अबीजादिति। ननु बौजाहौजमेव कार्यमस्तु समानमन्तानस्यैव मया क्षणिकत्ववादिनाभ्युपगमादित्यत आह । नापौति । तर्हि चरमादपि बौजादौजमेवोत्यशेत नाङ्कुरः अङ्करस्थाप्यत्पादे वा ममानदेशताविरोधः बीजसन्तानानुपरमः प्राथमिकबोजानुत्पत्तिश्चेति भावः । ननु बौजमकरो बोजानुभवश्च कार्याणि बोजत्वावच्छिन्नकारणाज्जायन्तामित्यत आह । नापौति । कार्यमिति शेषः । तद्युत्पन्नमात्रादपि बीजादेतानि कार्याणि स्युरित्याह । प्रागपौति । सहकारिसमवधानादिति शेषः ॥
भगी. टी. । यद्वा परिशेषाद्दोजत्वमङ्करप्रयोजकमित्याह । अथवेति । न तत्वभावमिति । बोजत्वं यदि कारणतावच्छेदकं न स्यात् द्रव्यत्वव्याप्यजातिर्न स्यात् । यदा बीजं यदि बोजत्वेन कारणं न स्यात् तद्र पवन्न स्थादित्यर्थः । अचेष्टापत्तिं निरस्यति । एवं चेति । व्याघातान्तरमाह । सर्वति। विशेषः कुर्वद्रपत्वं तस्यामानकत्वादित्यर्थः। क्वचिदिति। बोजत्वेन रूपेणेति शेषः । अविशेष: बोजव्यक्तौनां मर्वामां कारणतावच्छेदकबोजत्वस्यावैशिशात् करणतया न विशेष इत्यर्थः। अन्यथा तत्राङ्करार्थिप्रवृत्तिर्न स्यादित्यर्थः। ननु वस्तुमात्र प्रति बोजत्वेन कारणत्वमस्वित्यत आह । न चेति । वस्तुमात्रस्य बौजकार्यत्वे बौजासमवहितसामग्रीतः कार्य न स्यादित्यर्थः । ननु बीजसन्तानाहौजसन्ता
For Private and Personal Use Only