________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक मटौके
भूतचैतनिकमुत्थापयितुं व्यभिचारिप्रत्यभिज्ञानविशेषमुदाहरति । य एवेति ॥
रघु • टी० । तम्येति। तेषां ज्ञानमात्रम्य स्वप्रकाशत्वात्। अज्ञानत इति। ज्ञानभ्याज्ञानोपादानतायाम्तरप्यनभ्यपगमात् । अथ ज्ञानमपि परोक्षरूपमुपेयते संस्कारसन्तानश्च परोक्षज्ञानरूपस्तत्राह। मन्तानेति । म्मृतौति । तेषामतौन्द्रियमन्तानान्तःपातिनोऽतौन्द्रियत्व नियमात् । उक्ररूपं पूर्वापरप्रतीत्योरेकाश्रयत्वावगाहि पूर्वानुभूतार्थावगाहि च । प्रतिसन्धानं प्रत्यभिज्ञानं स्मरणं च। तच्च प्रतिमन्धानं च। अनेककर्डकवे भिन्नाश्रयत्वे। व्यापकस्य निमित्तम्य अनुपन्नध्या विरहेण । एककलकत्वे अभिन्नाश्रयत्वे। पाश्रयत्वविषयत्वसाधारणकर्मिसम्बन्धित्वमात्रे माध्येऽन्वयमप्याह । एवं चेति। विमद्धति । अभेदप्रतिमन्धानमेवाभेदे मानं, धियामौत्सर्गिकम्य प्रामाण्यस्य विना बाधकमपवदितुमशक्यत्वात्, बाधकं चान्यत्र विरुद्धधर्मसंसगों न चह तत्सम्भव इति रहस्यम् । तदयं सझेपः । स्थिरे तावदात्मनि सोऽहमिति प्रत्यभिज्ञानमेव प्रमाणं, बाधकविरहात्, योऽहं घटमद्राक्षं सोऽहं तं स्पृशामौत्यादिप्रतिसन्धानान्यथानुपपत्तिश्च प्रतिपत्तरनन्यस्यैव प्रत्येतव्यस्था हमास्पदत्वात्। अथ कार्यकारणभावादनहरू पेऽपि तत्रा.. हन्त्वारोपो वासनादिवशाच्छरीर व तदभेदश्च स्वात्मन्यारोप्यते तत एत्र । एतेन पूर्वप्रतीत्याश्रये माक्षाक्रियमाणत्वं व्याख्यातमिति चेत् । न । बाधकाभावात् । चिरान्तरितानां कार्यकारणभावे मानाभावाच । साक्षात्परम्परामाधारणकार्यकारप्रवाहस्थ ) चाति
(१) पदेनेति २ प. पा० ।
For Private and Personal Use Only