________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
८०५
त्वेन तु विशेषणीयमत्र प्रतिमन्धानम्। अन्यथा य एव बालस्त्वया दृष्टः म एव युवा मया दृश्यत इत्यनेनाऽनैकान्तात्।
पाङ्क ० टौ । नन्वस्त्वतौन्द्रियः स्थिरः मंस्कारः, तथा च न स्वरूपा मिद्धिरित्यत आह । न चेति। स यदि ज्ञानातिरिक्तस्तदा ज्ञानोपादानको न स्यात, परोक्षज्ञानधारेव चेत्तदा तत्सन्ताने स्मृतिसुखादरपि परोक्षत्वप्रमङ्ग इत्यर्थः । उक्तरूपमिति । पूर्वापरप्रत्यय.. प्रत्यवमर्षरूपमित्यर्थः । प्रकरणबलात्प्रतिसन्धानबलेन १) स्मृतिरेवोच्यत इत्येके । स्मृतिः स्वकारणानुभवममानाधिकरणा म्मृतित्वादिति केवन्तव्यतिरेको । न च संस्कारमुखादेः मपक्षाशास्त्तावसाधारघम्, परेण मपक्षानगीकारदशायां व्यतिरेकिप्रवृत्तः, मपक्षाङ्गीकारे वा सिद्धं नः समोहितमिति भावः । इदानीमन्वयव्यतिरेकिणमाह । एवं च सतौति। विवादपदं प्रतिसन्धानम्, एकविषयं प्रतिमन्धानत्वात् नर्तकौम्रक्षेपप्रतिसन्धानवदित्यन्वयो । भवति हि भवन्मतनिपुणानां य एव भ्रल्लतायां क्षेप २)स्त्वया दृष्टः स एव मयापोति प्रतिमन्धानं न तु नर्तकोभलताक्षेपो न ह्येकः पारमार्थिकः अनेकार्थः समूहत्वा(३)दत आह । अत एवेति। तादृशार्थममृहम्यापि त्वया प्रत्यक्षत्वेनाभ्धपगमादित्यर्थः। ज्वालादिप्रत्यभिज्ञाने ४) व्यभिचारदर्शनादाह विरुद्धेति ।
(१) प्रकरगाव शादिति पाठः । (२) भलताक्षेप इति पाटः । (३) अनेकार्थममृहत्वादिति पाठः (४) जातिप्रसाभिजा ने इति पाठः ।
For Private and Personal Use Only