________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
यात्मतत्त्वविवेके सटोके
विषयत्वात् घटवत् तज्ञानवञ्च । ज्ञानस्वप्रकाशत्वान्नामिद्धिरित्यर्थः । प्रकाशमानत्वमिति । पूर्व ग्रहणविषयत्वमात्र हेत्वोंऽत्र तु प्रकाशमम्बन्धित्वमात्रमित्यपौनरुत्यम् । यदा जानविषयत्वमात्र पूर्व हेत्वर्थः तद्विशेषमाक्षात्कारविषयत्वमुत्तर हेत्वर्थः । प्रचा भेदे माध्ये प्रथमो हेतुरनैकान्तिकः प्रतियोगिमहोपलम्भेप्यभावप्रतियोगिभेदात् वप्रकाशतानिषेधेन ज्ञानानुपलम्भेपि नौलाइपसम्भात् स्वरूपासिद्धिः ज्ञानेऽर्थमहोपलम्भेष्यप्रयोजकत्वं विरुद्धधर्माध्यामाभावश्चोपाधिरिति दूषणे मत्येव दूषणान्तरमाह । म व्यामिति ॥
रघु० टौ. । अत्र ग्रामग्राहकयोरभेदे मर्व एव हेतुराभासः । तथा हि हेतुहि पक्षधर्मतथा ज्ञायमानोऽनुमितिनिमित्तम्, अनुमितिरपि च पक्षे माध्यविषयिणौ। तथा च परामर्षहेतुपक्षमाध्यानुमितौनामभेदे कुतो हेतु हेतुमद्भावः । किं च भित्रस्य ग्राह्यत्वे मर्वज्ञानानां मर्वविषयतापत्तिरित्यादिरतिप्रसंगो यदि न रहौतो न तर्हि व्याप्तिमिद्धिर्विपक्षे बाधकाभावात्, ग्रहौतश्चेत् कथमन्ये नान्यग्रहण मम्यैवार्थम्यानेक पदार्थघटितम्यैकेन ग्रहणादिति, महोपसम्मनियमो नियमेनैक वित्तिवेद्यत्वं तद विषयकज्ञानाविषयत्वं वा तेषां ज्ञानम्य (ख)प्रकाशत्वात् ज्ञानज्ञेययोरभेदेन ज्ञानज्ञेयग्राहकाभ्यां ज्ञेयज्ञानयोरपि ग्रहणाबासिद्धिः । ज्ञेयस्य ज्ञानाभिन्नत्वे माध्ये ग्राह्यत्वं हेतुः जानम्य याभेदे च णिजन्तर्भावात् प्रकाशमानत्वं स्वप्रकाशकत्वमिति ।
For Private and Personal Use Only