________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
४३१
तत्र प्रथमे साध्ये यः कश्चिद्धेतुरुपादने महोपलम्भनियमो वा ग्राह्यत्वं वा प्रकाशमानलं वा म व्यक्तमाभामः।
पाक टौ. । महेति । यद्यप्यभेदे महेत्येव विरूद्धं तथापि तढविषयकज्ञानाविषयत्वं हेत्वर्थः । श्राभाभ इति । कालात्ययापदे शाद नेकान्तिकत्वादा अङ्गलौ निग्यग्राहात्मकताया जानस्य बाधितत्वात् विरुद्धधम्मममर्गप्रतिहतत्वावेत्यर्थः ।
भगौ. टौ. । महोबलम्भे ति यद्यपि महार्थस्य भेदगर्भव नामदे माध्ये विरोधस्तथापि तदविषयक ज्ञानाविषयत्वं हेत्वर्थ: । ननु यदि ग्राह्य पक्षौ कृत्य ज्ञानाभेदे माध्ये ज्ञानाविषयकप्रतीत्यविषयत्वं हेतस्तदा नैयायिकानाममिद्धिः तर्ज्ञानस्थ व प्रकाशात्वाऽस्खौकारात् घटोऽयमिति ज्ञाने ज्ञानस्याप्रकाशात् । अथ ज्ञानं पचौ कृत्यार्थाभेदः माध्यते तथाप्यर्थाविषयकप्रतीत्यविषयत्वं हेतुरमिद्धः अर्थप्रतौति विनापि ज्ञानपदात्तपतौतेः ।
अत्राहुः अर्थस्य ज्ञानाभेदे माध्छे स्वप्रकाश पक्षाश्रयणान्नामिद्धिः। जानपक्षत्वपि न हेत्वमिद्धिः । तथा हि यदि विषयित्वं ज्ञानत्वम्, तदा ज्ञानपदादपि विषयो भामते । अथ जातिभेदः तथापि विषयघटितमूर्तावेव जाने ज्ञानपद शकिग्रहात्ततो विषयोपि भामते । नियमतो यट्र पविशिष्टे यत्पदका क्रिग्रहस्तत्पदात्तस्याप्युपस्थितिरिति व्युत्पत्तेः । ग्राह्यत्वं वेति । घटज्ञानं घटाभिन्नं घटो वा घटज्ञानाभिन्नः एतज्ज्ञान
For Private and Personal Use Only